This page has not been fully proofread.

निरूपणम् ]
 
●सार विवेचिनोव्याख्या संवलितः
 
प्रतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्त प्रकारचतुष्टय स्याऽनिमित्तत्वादुत्पत्ति-

शिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि-

"वैश्वदेवेन यजेते" त्यत्र न तावद प्रकृतकर्मानुवादेन देवताविधानं संभ-

वति, तेषामशनुपस्थितेः ।
 

 
नापि देवता विशिष्टकर्मान्तर

विधानं संभवति, गौरवापत्तेः । 'अष्टौ हवीं-

बी' स्यनन्यगति कलिङ्ग विरोधाच । अतोऽनेन प्रकृतकर्मानुवादेन देवता

विधीयत इति वक्तव्यम् । तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेध्वनेन

वाक्येन विश्वे देवा विधोयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्प

 
[commentary]
 
तिशिष्टाग्भ्याद्यवरोधात् । आकाङ्क्षया हि संबन्धो भवति । आग्नेयादिया

करणीयः, स चोलत्तिशिष्टगुण बलीयस्त्वरूप एवेत्या - प्रतश्चेति । ननु वैश्वदेव-

शब्देन प्रकृतकर्मानुवादेन गुण विध्यसम्मवेऽपि यत्र कर्मणि देवता नोत्पत्तिशिष्टा तत्र

देवताविधिरस्तु, अथवा देवता विशिष्ट कर्मान्तरविधिरेषास्तु । न च तदानीं हविर्नव कापत्त्या-

"ऋष्टो हवींषी"ति लिङ्गविरोधः, अनेन वाक्येन देवताविशिष्टकर्मणि विहिते तदनुषा-

देन "वैश्वदेव्यामिक्षे"ति वाक्येन द्रव्यमात्र विधिसम्भवात्, अतः किमर्थं नामघेथत्वा-

श्रयणमित्याशङ्कथ प्रथमं पक्षं निराकरोति-न तावदित । अनुपस्थितेरिति । उपस्था-

पकप्रमाणानां प्रकरण दीनामभावात, श्रुतस्य यजिपदस्य यागमात्रसाधारण्येन या विशे

षानुपस्थापकत्वाच्चेति भावः ।
 
20
 
२४६
 
a
 
(
 

 
अस्तु तर्हि द्वितीयः पक्षः, सोऽपि नेत्याह-नापोति । गौरवापसेरिति । समु

दायानुवादमात्रेण लाघवे सम्भवति श्रतिदेशापादकस्य विशिष्टे विधिव्यागराङ्गीकरण रू.

पगौरवस्य सहनं नोपपत्तिमदित्याशयः । नाप्यामिक्षावाक्येन गुणमात्रविधानं सम्भवति ।

तत्र हि यज्यश्रवणेन "आग्नेयमष्टाकपालं निर्वपति' इत्यतो निर्वपतीत्यस्यैवानुषञ्ज

नीयतया तत्र विशिष्टकर्मविधायकस्य तस्यात्र गुणमात्रविधायकत्वे वैरूप्यप्रसङ्गात् ।

अतश्च तत्परिहारार्थमामिक्षावाक्येऽपि विशिष्टविध्यवश्यंभावेन वैश्वदेववाक्येऽपि विशिष्ट-

विधिस्वीकारे हविर्नव कापत्या "श्रौ हवींषी" ति लिङ्ग विरोधस्तदवस्थ एवेत्याह- श्रष्टा-

विति । वैश्वदेवपर्वप्रकरणे "नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीं

षि । द्वावाघारी । द्वावाज्यभागौ । त्रिशत् सम्पद्यन्ते" इत्युक्तम् । तत्र त्रिंशत्स

म्पत्तिबोधकेऽर्थवादे प्रधानहविषामष्टत्वं परिगणितम् । यदि वैश्वदेववाक्येऽपि प्रधानस्य

विधिः स्यात् तर्हि प्रधानहविषां नवकापच्या 'श्रष्ट हवींषी' त्यष्ठत्वकथनं विरुध्येतेत्यर्थः ।

ननु तस्यार्थवादत्वादन्यथापि गतिर्भवितुमर्हतोत्यत आह - अनन्यगतिकेति । श्रुत-

श्च वैश्वदेववाक्ये विशिष्टकर्मविधानं, श्रमिक्षा वाक्ये च गुणमात्रविधानमित्यस्य पक्ष-

स्यासम्भवेन प्रकृतकर्मस्वामिक्षायागातिरिक्तेषु वैश्वदेववाक्येन देवताविध्यङ्गीकारे च

तत्राग्न्यादीनां विधानात् तत्रापि निवेशासम्भवेन च परिशेषात् नामस्वाकीकरणमेव शरण-

मित्युपसंहरति — अत इत्यादिना । उत्पत्तिशिष्टदेवताकेऽपि कर्मणि पुनरनेनापि देवता-

विधानमस्तु । तस्याश्च देवतायाः अग्न्यादिमिस्सह विकल्पः समुच्चयो वा भववित्याशङ्का-

यामाह-माकांक्षयेति । सर्वत्र हि विहितस्य कर्मण देवताकांक्षायामेव वाक्यान्तरेण
 
-
 

 
-