This page has been fully proofread once and needs a second look.

उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते
तदा र्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य
द्व्यपदेशाद्यागनामधेयत्वम्
 
तत्सिद्धं निमित्तचतुष्टयात् (१) कर्मनामधेयध्वम्
 
( नामधेयत्वे पञ्चमंप्रकार निरूपणम् )
 
उत्पत्तिशिष्टगुणलीयस्त्वमपि पञ्चमं के चित्रान्नामधेयत्वे निमित्तमाहुः
"वैश्वदेवेन यजेते" त्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्ट गुण
लोयस्त्वात्
ब-
लीयस्त्वात्
। उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात्
तथा हि - --न तावन्मत्वर्थ लक्षणाभयान्नामधेयत्वं (२) वक्तुं युक्तम्,
 
[commentary]
 
रिति । भिन्ननिष्ठत्वादिति । प्रसिद्धस्यैव पदार्थस्योपमानत्वयोग्यतया प्रसिद्धस्योप-
मेयतया प्रसिद्धत्वाप्रसिद्धयोः परस्परविरुद्धयो रेकनिष्ठत्वाभावेन भिन्ननिष्ठत्वावश्यम्भा-
वादित्यर्थः । नात्रानन्वयालङ्कारः रामरावणयोर्युद्धमित्यादाविव शङ्क्यः, तत्रोपमानान्तरा-
भावलक्षणया अनन्याचरितत्वख्यापनार्थत्वात्, प्रकृतेऽपि तथात्वे अनेकेषामर्थवादप.-
दानामुपमानान्तराभावलक्षकत्वाङ्गीकारे गौरवापत्तेः । न च व्यञ्जनयैव तदुपस्थिति-
स्त्विति वाच्यम् । तस्याः वृत्यन्तरत्वानङ्गीकारात् । एवञ्च श्येनपदेन यागोक्तावेवार्थ-
वादिकी स्तुतिराञ्जस्येनोपपद्यत इत्याह - -यदा त्विति। ननु अस्य उद्भिदादिन्यायविषयत्वं
कुतो न स्यात्, येन न्यायान्तरमाश्रीयत इत्यत श्राह-तद्व्यपदेशादिति । नात्रोद्भिन्न्या-
योऽवतरति, तस्य यौगिकशब्दमात्रप्रवृत्तिकतया रूढेष्वप्रवृत्तेः । नापि चित्रान्यायः, वा.-
क्यभेदाभावात् । न चापि तत्प्रख्यन्यायः, तत्प्रापकशास्त्राभावात् । अतः तद्व्यपदेशादेवात्र
नामस्त्वं वक्तव्यमिति भावः
 
एवमुद्भिदादिपदानां नामध्येत्वे निमित्तचतुष्टयमुपवर्ण्य उत्पत्तिशिष्ट गुणलीयस्त्व-
स्यापि नामधेयत्वे निमित्तत्वं ब्रुवतां न्यायसुधाकाराणां मतमग्रे निरूपयिष्यमाणं स्वान,-
भिमतं सुचयन् उपसंहरति-तत्सिद्ध मिति

(नामधेयत्वे पञ्चमप्रकार: )
 

 
एवं स्वाभिमतं निमित्तचतुष्टयमुपवर्ण्य पञ्चमं न्यायसुधाकृदभिप्रेतं प्रकारमुपवर्णयति-
उत्पत्तोति तीति। उत्पत्तिपदेनोत्पत्तिवाक्यं लक्ष्यते । कर्मोत्पत्तिवाक्य एव कर्मणा सह शिष्टः
विहितो यो गुणः तस्य बलीयस्त्वमित्यर्थः । तदुदाहरति-वैश्वदेवेनेति । चातुर्मास्य-
संज्ञके कर्मणि चत्वारि पर्वाणि - -वैश्वदेवः, वरण प्रघासः, साकमेधः, शुनासीरीयश्चेति
तत्र वैश्वदेवाख्ये प्रथमे पर्वणि "आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरु सावि-
श्त्रं द्वादशकपाल, सारस्वतं चरूं, पौष्णं वरुं, पौष्णं वरुं, मारुत सप्तकपालं, वैश्वदेवी-
मामिक्षां, द्यावापृथिव्य मेककपालम्" इत्यष्टौ यागान् विधाय तत्सन्निधौ श्रुतं- वैश्-
वेदेन यजेतेति । तत्र वैश्वदेवशब्दोऽष्टानामपि पूर्वोत्क्तानां कर्मणां नामधेय मित्येतत्
उत्पत्ति शिष्ट गुण बलीयस्त्वरूपात् पञ्चमप्रमाणादित्यर्थः
 
S

 
कथं पूर्वोकनिमित्तचतुष्टयान्यतमेन नात्र नामत्वसिद्धिः ? प्रत आाअत आ - --तथा होति ।हीति।

१. नामधेयत्वम्
२. युक्तमिति वक्तुं शक्यम् ।