This page has not been fully proofread.

१३८,
 
[ नामधेय-
वार्थ
वार्थं विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयोरार्थक्यम्, विधोय.
धीय-
मानयो र्मन्त्र योर्व्यवस्थयैव प्राप्तिसंभवात्तत्प्रकाश्ययोदें वत्र्देवतयोर्व्यवस्थितत्वात्

नुवादत्वोक्तिस्तूभयत्र तुल्येति
 

 
मास्वन्त्रर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशिष्टस्य । "यद-

ग्
नये चे"ति वाक्ये "प्रग्नेः पूर्वाहुति"रित्यत्र च केवलस्यैवाग्नेः संकीर्तना
त्
केवलस्यैव देवतात्वावगतेः । यथा ह्यपांशुयाजे विषयष्ण्वादेर्मान्त्रवणिकत्वेऽपि

न गुणविशिष्टस्य देवतात्वं "विष्णुरुपांशु यष्टव्य" इत्यर्थवादे केवलस्यैव

संकीर्तनात्तद्वदिति
 

 
अतश्च मान्त्रवर्णिकत्वे दोषाभावाद्देषताद्वयविधाने च गौरवापत्तेरन्यतः

 
[commentary]
 
पुनर्विधिः प्रतिप्रसवविधिः । एवम्ञ्च केवललिङ्गक मन्त्रवर्णयोः पाठतः प्रसक्तप्राप्तिकयोः

मिश्रलिङ्गकमन्त्रविधिबलात् निवृत्तौ अनेन विधिना तत्प्राप्तिः प्रतिप्रसूयत इत्यङ्गी कारे-

पीत्यर्थः । व्यत्रस्थयैवेति । 'अग्निर्ज्योति' रिति सायं होम एव, 'सूर्यो ज्योति' रिति

प्रातर्होम एवेति व्यवस्था करणेनेत्यर्थः । यदि तु अनुवादत्वमेव तयोरङ्गीक्रियेत तर्हि
`मस्

मत्
पक्षेऽपि तत् तुल्यमेवेति कुतोऽहमेव पर्यनुयोज्यः इत्याह - अनुवादश्त्वोक्तिरिति

'यदग्नये' 'यत्सूर्याय' इति वाक्ययोर्देवताद्वयविधिपक्षे तद्वाक्यगतसायंप्रातः पदे

व्यवस्थां प्राप्तकालानुवादके एव इति यद्युच्येत तदस्मस्पक्षेऽपि तुल्यमित्यर्थः
 
T
 
>
 

 
द्वितीयं दूषण मुद्धरति
- -मान्त्रवर्णिकत्वेऽपोति पीति। केवलस्यैवेति । न हि मन्त्र-

प्रतिपाद्यगुणानां द्रव्यत्याग कालीनोच्चारण कर्मत्वरूपदेवतात्वान्तर्भावः विधिगतशब्दस्यै-

व तत्वावश्यम्भावस्य दशमे साधितत्वात् । विधिश् केवलस्यैवाग्नेर्देवतात्वमनुवदति, न तु

गुण विशिष्टस्य । एवं क्रमबोधक वाक्येऽपि संकीर्तनात् तस्यैव देवतास्त्वमिति । विष्ण्वादेः

इत्यादिपदेन प्रजापत्यग्नीषोमाः परिगृह्यन्ते
 
मोमसान्यायप्रकाशः
 

 
एवञ्चाग्नेर्मान्त्रवर्णिकत्वाशी ङ्गीका रेऽपि भवदुक्तानां दोषाणामप्रसक्तःतेः भवन्मत एव चोभ
-
यविधानकृत गौरवप्रसज्ञात् मस्ङ्गात् मत्पक्ष एव श्रेया नित्याह- प्रतश्चेति । देवताद्वयविधाने

'अग्नेः प्रजापतेश्च विधौ । ननु निपातोपसर्गाणां द्योतकस्त्वपक्षस्यैवाश्रयणात् तदा च तत्स
-
मभिव्याहृतस्यै कस्यैव पदस्य विशिष्टार्थवाचकत्वं इतरेषाञ्च तत्समभिव्याहृतानां तापर्यं-

ग्राहकत्वमित्यङ्गीकारात् प्रकृते चैकस्यैव प्रजापतिपदस्य श्रग्निमच्चितप्रजापति विधायक-

त्वमङ्गीकृत्येतर योस्तात्पर्य ग्राहकत्वाङ्गीकारे न तयोर्वैयर्थ्य न वानेकविधानकृतो वाक्यभेद

इत्यत आई- गौरवापत्तेरिति । यद्यप्यस्मिन् पक्षे नानेकविधानकृतो वाक्यभेदः,

तथापि श्रुतस्य प्रजापतिपदस्य विशिष्टार्थबोधकत्वकल्पने इतरयोश्च तत्तात्पर्य ग्राहकत्वकल्प.

नेऽस्त्यैव गौरवमिति भावः । तदेव द्योतयति - अन्यतः प्राप्तेत्यादिना । एतावता

द्योतकत्वपक्षाञ्जीकारेऽपि दोषोऽपरिहार्य इत्युक्तम् । वस्तुतस्तु तत्तनिपातोपसर्गसम-

भिव्याहारे तत्तत्पदेषु विशिष्टार्थबोधकस्वरूपशक्तिकल्पनं निपातादीनां च द्योतकत्वशक्ति-

कल्पनमित्यने कशक्तिकल्पनाप्रयुक्तगौरवापरया वाचकत्वपक्ष एव श्रेयानभ्युपगन्तव्यः,

प्रताभिसूर्ययोः भिन्नपदोपात्तत्वात् कारकरवाच्च परस्रवैशिष्ठयानुपपत्या पृथक् पृथगेव
 

 
4