This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[ नामधेय -
 
विधानात् ; एवं मन्त्रव र्णप्राप्तमग्निमनूद्य तत्समुच्चित प्रजापतिविधानेऽपि न

बाधकत्वमिति तुल्यम्
 

 
यत्तु -अग्नेर्मान्त्रवर्णिकत्वे "अग्निर्ज्योतिर्ज्योतिस्सूर्यस्स्वाहे" ति मिश्र-

लिङ्गमन्त्रवर्णबलात् सायं होमस्य द्विदैव ([^) त्यत्वा ]त्यत्वापत्तिरिति-
-
 
तन्
न; अग्निसमुच्चितप्रजापतिविधानवत् सूर्यसमुच्चितस्याविधानात्
;
प्रबलप्रमाणबाधितेन प्रजापतिना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात्
यत-

 
यत्तु-
अग्नेर्मान्त्रवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये

च प्रजापतये च सायं जुहोति, "यायत्सूर्याय च प्रजापतये च प्रातः" इति

वाक्यद्वयं व्यर्थमिति-

 
-
 
तन्
न; भवेद्व्यर्थं यदि प्रजापतिमात्रविधानं विवक्षितं स्यात्, सायंहोमेऽ.
-
ग्निसमुच्चितप्रजापतिविधानम्, प्रातर्होमे 'सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति
'ति
न्त्रवर्ण प्राप्त प्राप्तसूर्यसमुश्च्चितप्रजापतिविधानं च विवक्षितम् । न चैतदेकन

 
[commentary]
 
कमन्त्रवर्णस्यापि देवताप्रापकत्वाशीङ्गीकारापत्त्या तद्बोधितस्याग्नेरिव सूर्यस्यापि सायंकाले

प्राप्त्यापत्त्या सायंहोमस्य द्विदैवत्यत्वापत्तिरित्याशङ्कामनुवदति – यविति --यत्त्विति। तां निरा-

करोति--तन्नेति । अग्निसमुच्चितेति । 'यदग्नये चे' ति वाक्येन सायंहोमोद्देशे
-
नाग्निसमुच्चितप्रजापतिरेव विधीयते, न तु सूर्यसमुञ्च्चितप्रजापतिः । अतश्च मन्त्रवर्णप्राप्तत्वे-

ऽपि सूर्यस्य ब्राह्मणवाक्येन तत्समुच्चितप्रजापते रविधानात् प्रबलप्रमाणबोधितेन प्रजापतिना

सूर्यस्य बाघाधावश्यम्भावात् न सायंहोमस्य द्विदैवव्यत्वापत्तिरिति भावः । एवं प्रातहोंगे.
र्होमे
ऽप्यनेर्बाघोधो वेदितव्यः । नचैवं सति प्रातर्हो मेऽग्नेः प्राप्त्यभावेनाग्निहोत्रपदस्य कथं तत्प्र-

ख्यन्यायेन नामधेयत्वमिति वाच्यम् । सायंहोमे प्राप्तिमादायैव तदुपपत्ते:तेः; इष्यत एव

ह्
येक देशप्रवृत्तिनिमित्तमादायापि नामधेयत्वं वैश्वदेवादिप देषु, यथोक्तं वासुदेवदीक्षितैः
"

कुतूहलवृत्ती-प्रतः 'अग्निहोत्रं जुहोति' इत्यग्निहोत्रपदं पूर्वाहुतेरेव नामधे.
-
यम्, एकस्यैवाग्निहोत्रस्य' 'सायं जुहोति' 'प्रातर्जुहोति' इत्यभ्यासविधिः,

अतः प्रातर्होमस्य सूर्यदेवस्त्त्यत्वेऽपि सायं होमस्याग्निदेवत्यत्वमात्रेणाग्नि-
'

होत्रशब्दह्स्योपपत्तिः कदाचिदग्निदेवत्यत्वयोगेन समाख्यानोपपत्तेरिति

तो न दोषः
 
2
 

 

 
ननु होमोद्देशेन प्रजापतिमात्र विधाने तस्य कालद्वयेऽप्यावृत्त्या प्रजापतेरपि दध्यादि-
"

वदावृत्तिसिद्धेः व्यर्थं वाक्यद्वयमिति पूर्वपदयुक्तं दूषण मनुवदति – यविति --यत्त्विति। यदि 'यद्-
'
द-
ग्नये चेति' प्रजापतिमात्रविधानं भवतोऽभिप्रेतं तहिं प्रजापतये जुहोतीत्येतावतैवालम्,

तस्या वृत्त्यैवोभयत्र सम्बन्धसिद्धेः । अतस्तद्वाक्यस्थं 'अग्नये' 'साय' मिति पदद्वयं

वाक्यान्तरञ्च व्यर्थमित्यर्थः
 

 
समाधत्ते- तन्नेति । सायंहो मेऽग्निसमुच्चितप्रजापतेरेव विधातुमिष्टत्वेन तस्य चाग्नि-
:

पदमन्तरा असम्भवेनाग्निपदस्यावश्यकत्वात् सायंहोम एव च तत्प्राप्तेरिष्टतया तदर्थं
 
सूर्यसमुच्चितप्रजापतेरप्राप्ततया तत्र तद्वि-
2
 

सायंशब्दस्याप्यावश्यकत्वेन, प्रातःकालीनहोमे
 
सूर्यसमुच्चितप्रजापतेरप्राप्ततया तत्र तद्वि-
 
 
[^
.] द्विदैवतत्वापात्तिः इति क ।