This page has been fully proofread once and needs a second look.

निरूपणतावद्देवतात्वम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
तावद्देवतात्वम्
। तच्च संप्रदानस्वरूपान्तर्गतम्, त्यज्यमानद्रव्योद्देश्यत्वे
सति प्रतिग्रहो

सति प्रतिग्रही
तृत्वस्य संप्रदानत्वात् । प्र। अतश्चतुर्थीतः संप्रदानैक देशतया

देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णात्तु न देवतात्वं प्रतीयते, किकिंत्वधिष्ठा:
-
नमात्रम् । अतश्च मन्त्रवर्णश्चतुर्थीतो दुर्बलः । यथाडुः-
हुः-
 
तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः

देवताया विधिस्तत्र दुर्बलं तु परं परम् ॥ इति ॥

 
तश्च प्रबलप्रमाणबोधित प्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः
क्

स्
यादिति चेत् -
 
१३५
 
--
 
सत्यम्; स्याद्वाथोबाधो यदि "प्रजापतये जुहोती"ति केवलप्रजापतिविधानं
स्यात्

स्यात्
। विधीयमानस्तु प्रजापतिर्मन्जव त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितो होमो.
-
द्देशेन विधीयते । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमझिग्निमनूद्य

तत्समुश्च्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वम्, निरपेक्ष-

विधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन विधाना-

त्
तुल्यार्थत्वेन विकल्पे प्रसक्ते प्रजापतेर्न पाक्षिकमग्निबाकत्वम्, समुच्चय-

 
[commentary]
 
मान्त्रवर्णिकमिति । देवतात्वमित्यनुषङ्गः । सास्येति । अस्य हविषः चरुपुरोडाशादेः,

सूक्तस्य वा मन्त्रसमुदायरूपस्य सा इन्द्रादिः देवता इत्यस्मिन्नर्थे प्रत्यया प्रणादयो

भवन्तीति सुत्रार्थः । सम्प्रदानैक देशतयेति । सम्प्रदाने शक्ताया अपि चतुर्थी विभक्तेः

तदेक देशभूत देवतास्त्वे एक देशलक्षणया प्रवृत्तिसम्भवादिति भावः । तद्धितेनेति । कारि-

का
गतार्था । देवताया विधिः विधेयदेवतासमर्पणमित्यर्थः
 
का
 

 
सत्यं मन्त्रवर्णापेक्षया चतुर्थी प्रबला, तथापि नात्राग्नेः प्रजापतिना बा इति समा
-
धत्ते सत्यमित्यादिना । यद्यस्मिन्नपि पचेक्षे विधेयप्रजापतिविशेषणतया अग्निसमुच्चय-
स्था

स्या
पि विधेयत्वावश्यंभावः तदा को विशेष :षः पूर्वस्मात् पक्षात् ? इत्यंत शायत आह-समुच्चि

तोभयेति । एवञ्च न समुच्चय मात्र मात्रविधाने गौरवमापाद्यतेऽस्माभिः, किन्तु तद्विशेषणत
"
-
याग्नेरपि विधाने उभयविधानकृतो वाक्यभेद आापादितः स च नास्माकं मते, इत्या

शयवानाह-लाघवादिति । अतश्च मन्त्रवर्ण प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापते र्विधाने
श्र

अग्न्
यंशे विधिव्यापाराभावात् लाघवम्, तत्समुच्चितप्रजापत्तेर्विधानाच्च नाग्नेर्बाध इत्याह-
प्र

तश्चेति । निरपेक्ष विधानाभावादिति । इतरनैरपेक्ष्येण विधाने हि प्रलेन दुर्ब
-
लक्ष्य बाधः स्यात्, तुल्यबलस्खेत्वे वा पाक्षिको बाघःधः, न चैतदस्ति, अग्निसापेक्षस्यैव प्रजा
-
पतेर्विधानात्, यथैव ह्यन्यतः प्राप्तहोमाभिषव समानकर्तृकस्त्वविधिना "प्ग्रावभिरभिषु.
-
त्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति" इत्यनेन होमाभिषवयोभं•
र्भ-
क्षणाङ्गत्वं बोध्यते, तद्वत् अत्रापि मन्त्रवर्णतोऽङ्गत्वेनावघृधृताग्निसमुच्चितप्रजापति विधाने

बाकाभावात् । भवतामपीदमवश्यमभ्युपगन्तव्यमेव, अन्यथा अभिग्निप्रजापत्योर्विकल्पः

स्यात्, तदेतदाह- यथा चेत्यादिना
 
6
 

 
ननु यद्यमेर्मान्त्रवग्नेर्मान्त्रवर्णिकत्वमङ्गीक्रियेत तर्हि केवल लिङ्ग कमन्त्रवण
 
वत् मित्श्रलिङ्ग
 
-