This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१३३
 
तस्य द्वादशशतं दक्षिणा' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते

परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणा
-
नुवादेनाने केषां गवादीनां विधानं नैव सङ्गच्छेतेति
 
4
 

 
अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयः, न तु समुतिच्चितयोर्देवता:
-
त्वम् ; पृथक्कार कविभक्तिश्रवणात् । चकारार्थस्य ([^) ]विभक्त्यर्थेनान्वयात्त.
-
स्याप्राधान्यात् । अत ( श्च [^ ) ना]नाग्नीषोमादिवदग्निप्रजापत्योदें व र्देवतात्वमिति
 

 
अन्ये त्वाचार्या आहु:- "यदग्नये च प्रजापतये च सायं जुहोती' तिः
ति
वाक्यं नाझे: (ग्नेः [^) ]प्रापकम् होमानुवादेन प्रजापतिविधानात् । न च विनि-

गमनाविरहा दुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधीयते

यत् प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते
 

 
[commentary]
 
हारात् गवादिपदार्थान्तरस्यापि च चकारार्थान्वयं विना पदान्तरोपात्तभावनान्वयायोगात्

परस्परसहितानामेव तेषां भावनान्वयप्रतीतेः न वाक्यभेदः इत्युक्तं दशमाध्यायवृत्तृती :
-
यपादे त्रयोदशाधिकरणे, तदेतत् सर्वं मनसि निघाधायाह-दशमोक्तमिति । अन्यथा पर
-
स्परसहितानामेव गवादीनां विधानमित्यनङ्गीकारे
 
n
 

 
नन्वेवं परस्परसहितयोरेवाग्निप्रजापत्योर्भावनान्वयानीङ्गीकारे अग्नीषोमादिवत् तयोर्व्या
-
सज्यवृत्तिदेवतात्वापत्तिः । इष्टापत्तौ वा श्रमेः पृथक् देवतात्वस्यैवाभावेन तत्प्राप्तिफलक-

स्याग्निहोत्रपदस्य गुणविधायकस्त्वापत्तो तत्प्रख्यन्यायेन नामधेयत्वकथनस्पासाङ्गत्यापत्ति
-
रित्यत आह - -अग्निप्रजापत्योरिति । देवतयोस्सतोरिति । श्र। अयमभिसन्धिः-

तद्धितचतुर्थ्यादीनां देवतात्वबोधकत्वं वक्ष्यति प्ग्रन्थकारः । तद्यत्र पृथक् तद्धितश्रवणं चतुः
तु-
र्थी
श्रवणं वा तत्रेतरनिरपेक्ष एव प्रत्ययार्थे देवतात्वे प्रकृत्यर्थस्याघेधेयतासम्बन्धेनान्व
यात

यात्
इतरनिरपेक्षस्यैव पृथक् पृथक् देवतात्वम्, यथा-"त्वाष्ट्र पात्नीवतम्" "अग्नये

कृत्तिकाभ्य" इत्यादौ । यत्र तु एक एव प्रत्ययः श्रूयते तत्र प्रकृत्यर्थयोः समुच्चितयोरेव

प्रत्ययार्थेऽन्वयात् समुच्चितयोरेव देवतात्वम्, यथा- -'ग्नीषोमीयम्' 'इन्द्राग्नि
-
भ्याम्' इत्यादौ । एवं पृथक् विभक्तिश्रवणेऽपि यत्र प्रकृत्यर्थयोः प्रमाणान्तरेण विशेषण,
-
विशेष्यभावप्रतीतिः, यथा-'अग्नये पाव का ये 'त्यादौ न तत्र देवताद्वयप्रतीतिः, यत्र तु

तत् नास्ति तत्र पृथगेव देवतात्वम्, तयोरेव च पदार्थान्तरेणान्वयः, एवञ्च प्रकृते

पृथक् विभक्तिश्रवणात् विशेषण विशेष्यभावे प्रमाणाभावाच्च पृथगेवाग्निप्रजापत्योदेंर्दे वता-

त्वम्, तयोरेव च चशब्दार्थे समुच्चयेऽन्वयः इति पृथगेवाग्ने: देवतात्वसिद्धेः तदादाय

तत्प्रख्यन्या येनाग्निहोत्रपदस्य कर्मनामधेयत्वे न काचित् क्षतिरिति
 

 
एवं न्यायसुधाकृदादिमतेन देवताप्राप्तितिं निरूप्प इदानीं पार्थसारथिमिश्रप्रभृतीनां

मतेन तत्माप्राप्तिं निरूपयति - -अन्ये विति त्विति। अग्नेः प्रापकम्, अग्निविषयकाज्ञातज्ञा-

नजनकम् । प्रकारान्तरेणाप्राप्तमिति । अप्राप्ते शास्त्रमर्थवदिति न्यायस्य पूर्वमेवोत -
 
२. क पुस्तके नम नास्ति ।
 
क्त -
 
[^
.] कारकार्थेनान्वयात् तस्य प्राधान्यात् इति क

[^
.] क पुस्तके न~ नास्ति ।
[^३]
नाग्निप्रापकम् इति क