This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१३३
 
तस्य द्वादशशतं दक्षिणा' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते ।
परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणा
नुवादेनाने केषां गवादीनां विधानं नैव सङ्गच्छेतेति ।
 
4
 
अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयः, न तु समुतियोर्देवता:
त्वम् ; पृथक्कार कविभक्तिश्रवणात् । चकारार्थस्य (१) विभक्त्यर्थेनान्वयात्त.
स्याप्राधान्यात् । अत ( २ ) नानीषोमादिवदग्निप्रजापत्योदें व तात्वमिति ।
 
अन्ये त्वाचार्या आहु:- "यदग्नये च प्रजापतये च सायं जुहोती' तिः
वाक्यं नाझे: (३) प्रापकम् होमानुवादेन प्रजापतिविधानात् । न च विनि-
गमनाविरहा दुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधीयते
यत् प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते
 
हारात् गवादिपदार्थान्तरस्यापि च चकारार्थान्वयं विना पदान्तरोपात्तभावनान्वयायोगात्
परस्परसहितानामेव तेषां भावनान्वयप्रतीतेः न वाक्यभेदः इत्युक्तं दशमाध्यायवृत्ती :
यपादे त्रयोदशाधिकरणे, तदेतत् सर्वं मनसि निघायाह-दशमोक्तमिति । अन्यथा पर•
स्परसहितानामेव गवादीनां विधानमित्यनङ्गीकारे ।
 
n
 
नन्वेवं परस्परसहितयोरेवाग्निप्रजापत्योर्भावनान्वयानीकारे अग्नीषोमादिवत् तयोर्व्या
सज्यवृत्तिदेवतात्वापत्तिः । इष्टापत्तौ वा श्रमेः पृथक् देवतात्वस्यैवाभावेन तत्प्राप्तिफलक-
स्याग्निहोत्रपदस्य गुणविधायकस्वापत्तो तत्प्रख्यन्यायेन नामधेयरवकथनस्पासाङ्गत्यापत्ति
रित्यत आह - अग्निप्रजापत्योरिति । देवतयोस्सतोरिति । श्रयमभिसन्धिः-
तद्धितचतुर्थ्यादीनां देवतात्वबोधकत्वं वक्ष्यति प्रन्थकारः । तद्यत्र पृथक् तद्धितश्रवणं चतुः
थश्रवणं वा तत्रेतरनिरपेक्ष एव प्रत्ययार्थे देवतात्वे प्रकृत्यर्थस्याघेयतासम्बन्धेनान्व
यात इतरनिरपेक्षस्यैव पृथक् पृथक् देवतात्वम्, यथा-"त्वाष्ट्र पात्नीवतम्" "अग्नये
कृत्तिकाभ्य" इत्यादौ । यत्र तु एक एव प्रत्ययः श्रूयते तत्र प्रकृत्यर्थयोः समुच्चितयोरेव
प्रत्ययार्थेऽन्वयात् समुच्चितयोरेव देवतात्वम्, यथा- 'जग्नीषोमीयम्' 'इन्द्राग्नि
भ्याम्' इत्यादौ । एवं पृथक् विभक्तिभवणेऽपि यत्र प्रकृत्यर्थयोः प्रमाणान्तरेण विशेषण,
विशेष्यभावप्रतीतिः, यथा-'अग्नये पाव का ये 'त्यादौ न तत्र देवताद्वयप्रतीतिः, यत्र तु
तत् नास्ति तत्र पृथगेव देवतात्वम्, तयोरेव च पदार्थान्तरेणान्वयः, एवञ्च प्रकृते
पृथक विभक्तिभवणात् विशेषण विशेष्यभावे प्रमाणाभावाच्च पृथगेवाग्निप्रजापत्योदें वता-
त्वम्, तयोरेव च चशब्दार्थे समुच्चयेऽन्वयः इति पृथगेवाग्ने: देवतात्वसिद्धेः तदादाय
तत्प्रख्यन्या येनाग्निहोत्रपदस्य कर्मनामधेयत्वे न काचित् क्षतिरिति ।
 
एवं न्यायसुधाकृदादिमतेन देवताप्राप्ति निरूप्प इदानीं पार्थसारथिमिश्रप्रभृतीनां
मतेन तत्मातिं निरूपयति - अन्ये विति । अग्नेः प्रापकम्, अग्निविषयकाज्ञातज्ञा-
नजनकम् । प्रकारान्तरेणाप्राप्तमिति । अप्राप्ते शास्त्रमर्थवदिति न्यायस्य पूर्वमेवोत -
 
२. क पुस्तके नम नास्ति ।
 
१. कारकार्थेनान्वयात् तस्य प्राधान्यात् इति क
२. नाग्निप्रापकम् इति क