This page has not been fully proofread.

निरूपणम् ]
 
सारविबेचिनोव्याख्यासंवलितः
 
१२६
 
धीतेन सामान्यशास्त्रेण विधानानुपपत्तेश्च पाञ्चदश्यावरुद्ध इव साप्तदश्य.
विधानम्
 
8
 
अथ मा भूदग्नीषोमीय पश्चनुवादेन चित्रस्व स्त्रीत्व विधानम् । 'सारस्वती
मेषी' इति वाक्यविहितयागाङ्ग मेध्य नुवादेन तु गुणविधानं स्यात्, चित्रयेति
स्वीकार कानुवादेन चित्रत्वमात्रविधानात् । न च प्राकृतेन कृष्णसारङ्गवर्णन
नैराका झ्यान्न चित्रत्व विधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वेनातिदि
टस्य वर्णान्तरस्य वाघोपपत्तेरिति चेत् -
 
WAKE
 
मैवम् ; न हि चित्रयेत्येकेन (१) पदेन स्त्रीकारकस्योंहेशः चित्रत्वस्य च
विधानं संभवति, एकप्रसरताभङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेयभाव-
स्थानेकपदसाध्यत्वात् । अत एव 'वषट्कर्तुः प्रथमभक्ष' इत्यत्र विशिष्टभक्ष
 
तत्वादिति भावः । एतच्चोपरिष्टात् निरूपयिष्यते । तत्र दृष्टान्तमाह - साप्तदश्येति ।
यथा पाञ्चदश्यावरुद्धायां दर्शपूर्णमासरूपप्रकृतौ नानारभ्याधीतस्य सातदश्यस्य निवेश-
[सम्भवति, तद्वदित्यर्थः । इदश्च साप्तदश्यं पाञ्चदश्यं च इष्टयङ्गभूतसामिघेन्याख्या
ग्निसमिन्घनार्थऋगतसंख्या विशेष इति पूर्वमेव स्पष्टम् ।
 
एवं सर्वपशुयागप्रकृतिभूतेऽग्नीषोमीये पशौ चित्रत्वस्त्रीत्वयोरुभयोर्विघाने वाक्य -
दापत्या तत्र निवेशाभावे उपपादिते इदानीं यत्र स्त्रीत्वं प्राप्तं चित्रत्वं चाप्राप्तं तादृशे
विकृतिविशेषे मेषीद्रव्य के यागे निवेशमाशङ्कते- अथेति । अस्मिन पक्षे वाक्यमेदाभा.
वमुपपादयति - चित्रयेति । न चास्मिन् पक्षे टाबंशस्यैवोद्देश्य समर्पकत्वावश्यकत्वात्
एकस्मिन् पदे एकांशस्योद्देश्यत्वमपरांशस्य विधेयत्व मित्येक प्रसरताभङ्गापत्तिरिति वाच्यम् ।
टावंशस्य तत्र तात्पर्यप्राहकत्वमात्रम कीकृत्य यजिघातोरेव स्त्रीस्व विशिष्ट पशुद्रव्य
कयाग रूपो.
द्देश्यसमर्पकत्वाङ्गीकारे बाघकाभावात् । अन्यथा मेष्यु देशेन चित्रत्व विधाने विहितस्य तस्य
मेषीमात्राज्जत्वापत्या यागाङ्गत्वाभावेन पश्वेकत्वाधिकरण पूर्वपक्षन्यायेन तस्या विवक्षा प्रा.
प्रद्येतेति भावः। उपदिष्टेनेति । न च सातदश्यवदस्याप्यनारभ्याधीतत्वात् कथमतिदे-
-शप्राप्त प्राकृतवर्णबाघकत्वम् । यदि चैवमिष्यते तर्हि तत्रापि विकृतिमात्रे उपदिष्टेन साप्त,
दश्येनातिदिष्टस्य पाञ्चदश्यस्य बाघः कुतो न स्यात् इति वाध्यम् । साप्तदश्यस्य विकृति
सामान्योद्देशेन विहितस्य पाञ्चदश्यप्रवृत्तिरहितासु मित्रविन्दादिष्वपि प्राप्तिसम्भवेन अन्यत्र
चरितार्थस्य तस्यातिदिष्टपाञ्चदश्यबाघकत्वायोगात् । प्रकृते तु अनारभ्याधीतस्यापि स्त्री.
स्वस्य एतथागोद्देशेनैव विधानात् श्रन निवेशाभावे वैयर्थ्यापत्त्या निरवकाशेन तेन
: प्राकृतवर्णबाघो युक्त एवेति भावः ।
 
अनेकपदसाध्यत्वादिति । प्रमाणान्तरप्राप्तपदार्थनिष्ठत्वादुद्देश्यस्वस्य विधेयत्वस्य
च तद्विपरीतत्वात् उभयोरपि तयोः युगपदेकेन पदेन बोधयितुमशक्यत्वादिति भावः ।
न च यजधातोरेव लक्षणया स्त्रीद्रव्य कयागवाचकत्वमङ्गोक्रियताम् । तस्यैवोद्देश्य समपं.
कत्वमस्तु । तत्र च स्त्रीप्रत्ययस्य तात्पर्यप्राहकत्वमात्राङ्गीकारान दोष इति पूर्वमेवोक्तमिति
 
१. येत्यनेन चित्रत्वकारकोद्देशः इति क..
१७ मो० न्या०