This page has been fully proofread once and needs a second look.

१२४
 
मीमांसान्यायप्रकाशः
 
[ कर्मनामधेय-
रादित्युतम् । ततश्च गुणफलसम्बन्ध विधाने
धातोरत्यन्तपारार्थ्या-
दिबहुदोषवत्स्त्वादुद्भिच्छन्ब्दस्य
 
धातोरत्यन्तपारा -
गुणलमपॅकरचेसमर्पकत्वे गुणविशिष्टकर्मविधानमेव
स्त्री

स्वी
कार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमानंत्रं लक्ष्यम् । उद्भिच्छ-

ब्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसम्बन्धविधानाल्लाघवं

भवति । धातोरत्यन्तपारार्थ्यादिकं तु भवत्येव । धात्वर्थस्यैव फलोद्देशेन
विधानात्

विधानात्
। अतश्योचोद्भिच्छन्ब्दस्य गुण समर्पकत्वे तेन मत्वर्थं लक्षयित्वा गुण-

विशिष्टकर्मविधानं स्वीकार्यम्-उद्भिद्ता यागेन पशून् भावयेदिति
 
कमँ

 
कर्म
नामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा । मुख्ययैव वृत्या
त्या
यजिसामाना।धधिकरण्येन तस्यान्वयसम्भवात् - -उद्भिदा यागेन पशून् भावये.
-
दिति । संभवति च मुख्येऽर्थे न लक्षणा माश्रयितुं युक्ता । सन्निकृष्टविधानं

तु समानमेव
 

 
न चैवं 'लोसोमेन यजेत' इत्यत्रापि सोमपदस्य यागनामधेयत्वा.
-
पातः, गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य
 

 
[commentary]
 
त्याह -- --ततश्चेति । अस्मिन् पक्षे लाघवमुपपादयति- तथा सतीति । गुण.
-
विशिष्टकर्मविधिस्वीकार इत्यर्थः । यजिना यजिधातुना । लघुभूतमिति। आश्रयत्वा
-
पेक्षयेति शेषः । एवञ्च गुणफल सम्बन्धविधिपक्षे यजिघाधातुना गुरुभूतमाश्रयत्वं, उद्भिदेति

तृतीयया करणत्वेनान्वययोग्यं करणत्वं धातुना च तदन्त्रययोग्यं करणत्वं च लक्षणीयम्,

धातुपारार्थ्यांयादिरूपाश्च दोषाः इत्यत्यन्तगौरवम् गुणविशिष्टकर्मविधिपक्षे यजिधातुना

लघुभूतं करणत्वं उद्भिच्छब्देन च मत्वर्थः इत्युभयमेव लक्षणीयम् धातुपा रार्थ्यादिकं

तु नास्तीत्यादि बोध्यम्
 
9
 

 

 
तर्हि गुग्ण विशिष्ट कर्मविधिरेवाङ्गीक्रियताम्, किमप्रवृत्तिविशेष करना मधेयत्वाङ्गी कारेण,
श्रत आह --कर्मेति । सत्य मनेकदोषापादकगुण फलसम्बन्धविधानापेक्षया लक्षणाद्वया-
पादकविशिष्ट विध्यङ्गीकरणमेव युक्तम्, तथापि कर्म
करनामधेयत्वाङ्गीकारेण,
अत आह--कर्मेति। सत्यमनेकदोषापादकगुणफलसम्बन्धविधानापेक्षया लक्षणाद्वया-
पादकविशिष्टविध्यङ्गीकरणमेव युक्तम्, तथापि कर्मनामधेयत्वाङ्गीकारे
तदपि लक्षणाद्वयं

न भवतीत्यति ततोsपि लाघवमित्याशयः । उद्भिच्छन्ब्दस्येति । अनेनाप्राप्तिस्थले

धात्वर्थस्य करणत्वेनैवान्वयात् तादृश करणत्वस्य धातुनैव लक्षणीयत्वात् सा लक्षणा पर-

मवर्जनीयेति सूचितम् । मुख्ययैवेति । शक्त्यैवेत्यर्थः । तस्य उद्भिःभित्पदार्थस्य

उद्भिदा यागेनेति । उद्भिदभिन्नया गेनेत्यर्थः । यद्यपि मीमांसकमते प्राथमिकबोधवे.
-
लायां नामार्थयोः परस्परान्वयो न व्युत्पन्नः, तथापि उद्भित्पदार्थस्य साक्षादेव प्रथमतो

भावनान्वये पश्चात् नामधेयस्य परिच्छेद्यापेक्षायां धात्वर्थस्यापरिच्छिन्नस्यानुष्ठानायो-

गात् परिच्छेदकापेक्षायां पश्चादरुणैकहाय
हाय
नीन्यायेन पार्ष्ठिकोऽसेभेदेन परस्परं सम्बन्धः

इति ध्येयम् । समान मेवेति । विशिष्टविधिनामधेयत्वपक्षयोरिति शेषः । एवञ्च विशि
-
ष्टविधिपक्षे लक्षणादोष एक श्रापद्यते, नामधेयत्वपक्षे तु सोऽपि नास्तीति सूचितम्
 

 
नन्वेव गुणविधौ सम्भवत्यपि मत्वर्थलक्षणायादेव यदि कर्मनामधेयत्वाज्ञी ङ्गीकरणं,

तर्
हि "सोमेन यजेते" त्यस्यापि गुणविधित्वे मस्वर्थलक्षणापत्त्या तदनापादकं सोमप-
9