This page has not been fully proofread.

१२४
 
मीमांसान्यायप्रकाशः
 
[ कर्मनामधेय-
रादित्युतम् । ततश्च गुणफलसम्बन्ध विधाने
दिबहुदोषवत्स्वादुद्भिच्छन्दस्य
 
धातोरत्यन्तपारा -
गुणलमपॅकरचे गुणविशिष्टकर्मविधानमेव
स्त्री कार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमानं लक्ष्यम् । उद्भिच्छ-
ब्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसम्बन्धविधानाल्लाघवं
भवति । धातोरत्यन्तपारार्थ्यादिकं तु म भवत्येव । धात्वर्थस्यैव फलोद्देशेन
विधानात् । अतश्योद्भिच्छन्दस्य गुण समर्पकत्वे तेन मत्वर्थ लक्षयित्वा गुण-
विशिष्टकर्मविधानं स्वीकार्यम्-उद्भिद्धता यागेन पशून भावयेदिति ।
 
कमँनामधेयत्वे तु उद्भिदस्य न मत्वर्थलक्षणा । मुख्ययैव वृत्या
यजिसामाना।धकरण्येन तस्यान्वयसम्भवात् - उद्भिदा यागेन पशून भावये.
दिति । संभवति च मुख्येऽर्थे न लक्षणा माश्रयितुं युक्ता । सन्निकृष्टविधानं
तु समानमेव ।
 
न चैवं 'लोमेन यजेत' इत्यत्रापि सोमपदस्य यागनामधेयत्वा.
पातः, गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य
 
त्याह -- ततश्चेति । अस्मिन् प लाघवमुपपादयति- तथा सतीति । गुण.
विशिष्टकर्मविधिस्वीकार इत्यर्थः । यजिना यजिधातुना । लघुभूतमिति । श्रयत्वा
पेक्षयेति शेषः । एवञ्च गुणफल सम्बन्धविधिपक्षे यजिघातुना गुरुभूतमाश्रयत्वं, उद्भिदेति
तृतीयया करणत्वेनान्वययोग्यं करणत्वं धातुना च तदन्त्रययोग्यं करणत्वं च लक्षणीयम्,
धातुपारार्थ्यांदिरूपाश्च दोषाः इत्यत्यन्तगौरवम् गुणविशिष्टकर्मविधिपक्षे यजिधातुना
लघुभूतं करणत्वं उद्भिच्छब्देन च मत्वर्थः इत्युभयमेव लक्षणीयम् धातुपा रार्थ्यादिकं
तु नास्तीत्यादि बोध्यम् ।
 
9
 

 
तर्हि गुग्ण विशिष्ट कर्मविधिरेवाङ्गीक्रियताम् किमप्रवृत्तिविशेष करना मधेयत्वाङ्गी कारेण,
श्रत आह --कर्मेति । सत्य मनेकदोषापादकगुण फलसम्बन्धविधानापेक्षया लक्षणाद्वया-
पादकविशिष्ट विध्यङ्गीकरणमेव युक्तम्, तथापि कर्मनामधेयत्वाङ्गीकारे तदपि लक्षणाद्वयं
न भवतीत्यति ततोsपि लाघवमित्याशयः । उद्भिच्छन्दस्येति । अनेनाप्राप्तिस्थले
धात्वर्थस्य करणत्वेनैवान्वयात् तादृश करणत्वस्य धातुनैव लक्षणीयत्वात् सा लक्षणा पर-
मवर्जनीयेति सूचितम् । मुख्ययैवेति । शक्त्यैवेत्यर्थः । तस्य उद्भिःपदार्थस्य ।
उद्भिदा यागेनेति । उद्भिदभिन्नया गेनेत्यर्थः । यद्यपि मीमांसकमते प्राथमिकबोधवे.
लायां नामार्थयोः परस्परान्वयो न व्युत्पन्नः, तथापि उद्भिपदार्थस्य साक्षादेव प्रथमतो
भावनान्वये पश्चात् नामधेयस्य परिच्छेद्यापेक्षायां धात्वर्थस्यापरिच्छिन्नस्यानुष्ठानायो-
गात् परिच्छेदकापेक्षायां पश्चादरुणैकहाय
हायनीन्यायेन पाष्ठिकोऽसेदेन परस्परं सम्बन्धः
इति ध्येयम् । समान मेवेति । विशिष्टविधिनामधेयत्वपक्षयोरिति शेषः । एवञ्च विशि
ष्टविधिपक्षे लक्षणादोष एक श्रापद्यते, नामधेयत्वपक्षे तु सोऽपि नास्तीति सूचितम् ।
 
नन्वेव गुणविधौ सम्भवत्यपि मत्वर्थलक्षणामयादेव यदि कर्मनामधेयत्वाज्ञी करणं,
तहि "सोमेन यजेते" त्यस्यापि गुणविधित्वे मस्वर्थलक्षणापत्या तदनापादकं सोमप-
9