This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
१२१
 
र्थविधानापत्तेः;, धात्वर्थस्य स्वरूपेशाणाविधानात्तदुद्देशेन वान्यस्य कस्यचि.
-
दविधानाद्धातोरत्यन्तपारार्थ्यापत्तेश्च यज्यानर्थक्रयापत्तेधयापत्तेश्च; न हि तदानेन

करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम् पशोर्भाव्य-

त्वेनान्वयात्
 

 
अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति चेत्-न;

यजेतेत्यत्र आश्रयत्ववाचपदाभावात् । श्र। अथ सिद्धान्ते करणत्वमिवाश्रय-

त्वमपि लक्ष्यमिति चेत्-न; श्राश्रयत्वापेक्षया करणध्त्वस्य लघुत्वेन तल्लक्ष-

णाया एव युक्तत्वात् । फलाय विधीयमानो गुणों यत्र (णो यत्र[^)] कारकतामा-

 
[commentary]
 
त्यर्थः । ननु "दघ्ध्ना जुहोति" इत्यादीदौ होमोहेद्देशेन गुणविधानात् विप्रकृष्टार्थविधान-

मेवाशीङ्गीक्रियत इति तद्वदत्रापि भवतु, अत आह- धात्वर्थस्येति । अयं भावः - सर्वत्र
--सर्वत्र
हि तावत् यद्यपि विधिर्भावनामेव विषयीकरोति तथापि निरवच्छिन्नायास्तस्याः विधिवि-

षयत्वासम्भवात् धात्वर्थमपि तादृशभावनाविशेषणतया स विधत्ते । यत्र तु स प्रमाणा-

न्तरेण प्राप्तः तत्र तदुद्देशेनान्यत् विधत्ते । एवञ्च धात्वर्थस्य विधौ विधेयत्वेन सम्बन्धो

मुख्य: कल्पः, उद्देश्यत्वेन सम्बन्धस्ततो जघन्यः कल्पः, उभयथाप्यसम्बन्धोऽत्यन्तज-

घन्यः; प्रकृते च विधेयत्वस्य गुणसंक्रान्तत्वात् उद्देश्यत्वस्य च फलनिष्ठत्वात् धात्वर्थ-
F

स्
योभयथापि सम्बन्धाभावेनात्यन्तजघन्यता प्रापआपद्येतेति । अत्यन्त पारार्थ्यापत्तेरिति

धातोः स्वार्थमुच्चारणाभावात् पशुशूद्भित्सम्बन्धविधानार्थं विधिप्रत्ययस्यावश्यकत्वेन केव-

क्ष्स्य तस्य प्रयोगान र्हत्वात् तदर्थमेव धातोरुच्चारणमित्यत्यन्त पारार्थ्यमित्यर्थः। पारार्थ्या-

पत्तेः फलमाह - -यजीति । आनर्थक्यापत्ति मेवोपपादयति- न हीति । तदा गुणफलस-

म्बन्धविण्ध्यङ्गीकारे । अनेन यजिषाधातुना । फलमिति । समर्प्यत इति शेषः । अन्नत्र फल.
-
शब्द उद्देश्यत्वापरपर्यायः । एवंच धास्वर्थस्य भावनायामुद्देश्यस्त्वेनाप्यन्वयो न भवती -
-
त्यर्थः । पशोरिति । भाव्यस्योद्देश्यानन्यत्वादिति भावः
 

 
ननु गुणफलसम्बन्ध विधिस्थले गुणनिष्ठकरणत्वस्यैव फलोद्देशेन विघानात् तस्य
धानात् तस्य
निरूपकापेक्षायां घाश्धात्वर्थस्यै तन्निरूपकत्वरूपाश्रयत्वेनान्वयानीङ्गीकारात् कथं यज्यानर्थक्य-

मिस्याशङ्कते- अथेति । यागाश्रितेनोद्धिभिन्निष्ठ करणत्वेन पशून् भावयेदिति वाक्यार्थोऽ-

भिप्रेतः । तथा च घाधातोरत्यन्तपारार्थ्यांयादिको दोषः परिहिह्रियेतेति भावः । समाधत्ते-नेति

यजेतेत्यत्रेति । 'उद्भिदा यजेते'त्यत्र यजिधातोः प्रत्ययस्य च अवजात घाश्रवणात् धातोः याग.
-
मात्रवाचिस्त्वात् प्रत्ययेन च विधिभावनयोरभिधानात् तदतिरिक्तस्य कस्यचिदाश्रय-
स्

त्
ववाचकस्य पदस्याश्रवणादित्यर्थः । यद्येवं तर्हि उत्पत्तिविधिमङ्गीकुर्वतो भवतो मते

धात्वर्थस्य कथमन्वयः ? करणत्वेनेति चेत् कथमेतत् ? तद्वाकतृतीयाभावात् । यदि

च "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" इत्यनुशासनबलात् घाधातोरेव करणत्वल-

क्षकत्वमित्युच्येत, तर्हि ममाप्याश्रयत्वमेव धातुना लक्ष्यतामित्याशङ्कते- अथेति । तल्ल
-
क्षणायाः करणत्वलक्षणायाः । कथं करणत्वस्य लघुभूतत्वम् ? प्रत आह- फलायेति
 
2
 
-
 

 
[^
.] प्रकारताम्. क
 
१६ मो० न्या०
 
.