This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
१२१
 
र्थविधानापत्तेः; धात्वर्थस्य स्वरूपेशाविधानात्तदुद्देशेन वान्यस्य कस्यचि.
दविधानाद्धातोरत्यन्तपारार्थ्यापतेश्च यज्यानर्थक्रयापत्तेध; न हि तदानेन
करणं समप्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम् पशोर्भाव्य-
त्वेनान्वयात् ।
 
अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति चेत्-न;
यजेतेत्यत्र आश्रयत्ववाचऋपदाभावात् । श्रथ सिद्धान्ते करणत्वमिवाश्रय-
त्वमपि लक्ष्यमिति चेत्-न; श्राश्रयत्वापेक्षया करणध्वस्य लघुत्वेन तलक्ष-
णाया एव युक्तत्वात् । फलाय विधीयमानो गुणों यत्र (१) कारकतामा-
त्यर्थः । ननु "दघ्ना जुहोति" इत्यादी होमोहेशेन गुणविधानात् विप्रकृष्टार्थविधान-
मेवाशीक्रियत इति तद्वदत्रापि भवतु, तह- धात्वर्थस्येति । अयं भावः - सर्वत्र
हि तावत् यद्यपि विधिर्भावनामेव विषयीकरोति तथापि निरवच्छिन्नायास्तस्याः विधिवि-
षयत्वासम्भवात् धात्वर्थमपि तादृशभावनाविशेषणतया स विधत्ते । यत्र तु स प्रमाणा-
न्तरेण प्राप्तः तत्र तदुद्देशेनान्यत् विधत्ते । एवञ्च धात्वर्थस्य विधौ विधेयत्वेन सम्बन्धो
मुख्य: कल्पः, उद्देश्यत्वेन सम्बन्धस्ततो जघन्यः कल्पः, उभयथाप्यसम्बन्धोऽत्यन्तज-
घन्यः; प्रकृते च विधेयत्वस्य गुणसंक्रान्तत्वात् उद्देश्यत्वस्य च फलनिष्ठत्वात् धात्वर्थ-
Fयोभयथापि सम्बन्धाभावेनात्यन्तजघन्यता प्रापयेतेति । अत्यन्त पारार्थ्यापत्तेरिति ।
धातोः स्वार्थमुच्चारणाभावात् पशुद्भित्सम्बन्धविधानार्थं विधिप्रत्ययस्यावश्यकत्वेन केव-
लक्ष्य तस्य प्रयोगान र्हत्वात् तदर्थमेव धातोरुच्चारणमित्यत्यन्त पारार्थ्यमित्यर्थः। पारार्थ्या-
पत्तेः फलमाह - यजीति । आनर्थक्यापत्ति मेवोपपादयति- न हीति । तदा गुणफलस-
म्बन्धविण्यङ्गीकारे । अनेन यजिषातुना । फलमिति । समर्प्यत इति शेषः । अन्न फल.
शब्द उद्देश्यत्वापरपर्यायः । एवंच धास्वर्थस्य भावनायामुद्देश्यस्वेनाप्यन्वयो न भवती -
त्यर्थः । पशोरिति । भाव्यस्योद्देश्यानन्यत्वादिति भावः ।
 
ननु गुणफलसम्बन्ध विधिस्थले गुणनिष्ठकरणत्वस्यैव फलोद्देशेन विघानात् तस्य
निरूपकापेक्षायां घाश्वर्थस्यैन तन्निरूपकत्वरूपाश्रयत्वेनान्वयानीकारात् कथं यज्यानर्थक्य-
मिस्याशङ्कते- अथेति । यागाश्रितेनोद्धिनिष्ठ करणत्वेन पशून् भावयेदिति वाक्यार्थोऽ-
भिप्रेतः । तथा च घातोरत्यन्तपारार्थ्यांदिको दोषः परिहियेतेति भावः । समाधत्ते-नेति ।
यजेतेत्यत्रेति । 'उद्भिदा यजेते'त्यत्र यजिधातोः प्रत्ययस्य च अवजात घातोः याग.
•मात्रवाचिस्वात् प्रत्ययेन च विधिभावनयोरभिधानात् तदतिरिक्तस्य व कस्यचिदाश्रय-
स्ववाचकस्य पदस्याश्रवणादित्यर्थः । यद्येवं तर्हि उत्पत्तिविधिमङ्गीकुर्वतो भवतो मते
धात्वर्थस्य कथमन्वयः ? करणत्वेनेति चेत् कथमेतत् ? तद्वाजकतृतीयाभावात् । यदि
च "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" इत्यनुशासनबलात् घातोरेव करणत्वल-
क्षकत्वमित्युच्येत, तर्हि ममाप्याश्रयत्वमेव धातुना लक्ष्यतामित्याशङ्कते- अथेति । तल्ल
क्षणायाः करणत्वलक्षणायाः । कथं करणत्वस्य लघुभूतत्वम् ? प्रत आह- फलायेति ।
 
2
 
-
 
१. प्रकारताम्. क०
 
१६ मो० न्या०