This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ नामधेय -
 
(मस् मत्वर्थलक्षणा भयात् कर्मनामधेयत्व निरूपणम् )...

तत्र "उद्भिदा यजेत पशुकाम" इत्यत्र उद्भिच्छन्दस्य यागनामधेयत्वं

मत्वर्थलक्षणाभयात् । तथा हि-fo
 
-
 
उद्भिच्छन्ब्दस्य गुणसमर्पकत्वे यागानुवादेन तावत्र (न्न [^) ]गुणविधानं

युज्यते, फलपदानर्थक्यापत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं
(

[^
) ]तस्मिंश्च गुणविधानं युज्यते, वाक्यभेदापत्तेः
 

 
नापि गुणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानेन विप्रकृष्टा
 
१२०
 
-
 
[commentary]
 
( मस्त्वर्थ लक्षणा भयात् कर्मनामधेयत्व निरूपणम् )
 
तं

 
त्र तावत् प्रथमं निमित्तमुदाहरति-उद्भिदेति । उद्धि भित्संज्ञकेन यागेन पशुरूपं

फलं

भावयेदिति वाक्यार्थः । नन्वत्र उद्भिच्छन्ब्दस्य गुणसमर्पकत्वे सम्भवति किमर्थम प्रवृत्ति-

विशेषकरनाम घेधेयत्वाङ्गीकरणमित्यत श्राइ- आह-मत्वर्थलक्षणाभयादिति । गुणविधित्व-

स्वीकारे मत्वर्थ लक्षणाजीङ्गीकरणरूपो यो दोषः तद्भयादित्यर्थः । गुणसमर्पकत्वे मत्वर्थ:
-
लक्षणारूपदोषापत्तिमेवोपपादयति-तथा हीति
 

 
उद्भिद्यते उर्ध्वं विदार्यते भूमिरनेनेति व्युत्पत्त्या भूमेरूवं र्ध्वविदारण साधनं खनि
श्
-
त्
रादिः पूर्वपक्षेऽर्थो वेदितव्यः । यागानुवादेनेति । सोमेन यजेतेत्यनेन यो विंडिविहितो

ज्योतिष्टोमः तदुद्देशेनेत्यर्थः । यद्यपि ताण्डके षष्ठेऽध्याये श्रग्निष्टोमंविधानात् एकोनविंशे

चोद्भिद्वलभिदादीनां द्वन्द्वानां ऋतूनां विधानात् मध्ये च साद्यस्काक्रादीनां बहूनां क्रतूनां

विधानेन तैः व्यवधानात् अत्र प्रकरणशङ्कैव नोदेतीत्यप्रकृतस्य यागस्योद्देश्यत्वकथनं न

युक्तम्, तथापि षष्ठे विहितस्याप्यग्निष्टोमस्य दक्षिणा दिविधानार्थं षोडशेऽध्याये पुनरु-

पादानात् तदुत्तरपठिताना मेकाहादीनामप्युदाहरणस्वा त्वादुपस्थितिरस्ती त्यभिन्धायेदमुक्तं वा-

र्
त्तिकादौ; तदेवात्रापि ग्रन्थकृतानूदित मिति वेदितव्यम् । फलपदानर्थक्यापत्तेरिति

यागानुवादेन गुण विधाने यागस्यैवोद्देश्यत्वेन फलस्य तदनापत्या तस्याप्युद्देश्यत्वानी ङ्गीकारे
वा

वा अने
कोद्देश्यत्व निबन्धनवाक्यमेदापत्त्या परिशेषात् फलपदस्यानर्थक्यमेवापाद्येतेति
मा

भा
वः । नन्वेवं तर्हि वाक्यस्यास्य गुणसमर्पकत्वं फलसमर्पकत्वं चेत्युभयमङ्गक्रियते,

फलोहेद्देशेन यागविधानात् न फलपदानर्थक्यम्, यागोद्देशेन गुणविधानाच्च न गुणपदान.
-
र्थक्यमपीत्याशङ्कायामाह-न चेति । वाक्यभेदापत्तेरिति । तथात्वे यागस्य तन्त्रेण

युगपदुभयत्र सम्बन्धोऽङ्गीकर्तव्यः, स च न सम्भवतीत्युपपादितमधस्तात् । अतो विधेरा-

वृत्तिमङ्गीकृत्य यागेन फलं भावयेत्, सोमेन यागं भावयेत् इत्येव वाक्यार्थोऽङ्गीकार्यः,

ततश्च विध्यावृत्तिलक्षणो वाक्यभेद इत्यर्थः
 

 
ननु "दध्नेन्द्रियकामस्य जुहुया"दित्यादौ यथा प्रकृतं अग्निहोत्रहो ममाश्रित्य

इन्द्रिय प्राप्ति रूपफलोद्देशेन दधिरूपगुण विधानमनी विधानमङ्गीक्रियते तद्वदत्रापि प्रकृतं ज्योतिष्टोम.
-
माश्रित्य पशुरूप फलोद्देशेनोद्भिद्रूपगुण विधिरङ्गीक्रियताम्, न भविष्यति वाक्यभेदः इत्यत
श्रा

ह-नापीति । परोति । धास्। धात्वर्थादतिरिक्तः यः उद्भिद्गुणरूपः पदार्थ: तद्विधानेने-

 
 
[^
] गुणणेणो विधीयते. क. [^. तस्मि] तस्मिंश्च गुणविधानमिति नास्ति. क.