This page has not been fully proofread.

सारविवेचिनीव्याख्या संवलितः
 
विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
 

तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति गीयते ॥ इति ।
 
निरूपणम्

 
[commentary
]
 

 
या इतरस्याप्राप्तिः, तत्प्रापको विधिर्नियम विधिरित्यर्थः । विधित्रयलक्षकं वार्तिकं प्र
-
माणयति-विधिरिति । एतद्विध्यप्रवृत्तिदशायां प्रमाणान्तरेणात्यन्तमप्राप्तमर्थ यः प्राप-

यति सोऽप्राप्तप्रापकत्वात् विधिरित्युच्यते । यत्र प्रागेतद्वचनात् पाक्षिकी प्राप्तिः सम्भा-

व्यते तत्राप्राप्तिपक्षं यो नियमयति स विधिः नियामकत्वात् नियम इत्युच्यते । अत्रोभय●

त्रोदाहरणं मूल एवस्पष्टीकृतम् । तत्र चान्यत्र चेति सप्तमीद्वयेन साकं प्राप्ते इत्यस्य

वैयधिकरण्येन सामानाधिकरण्येन च द्वेधा अन्वयस्सम्भवति । तत्र वैयधिकरण्येनान्वये

तस्मिन् अन्यस्मिंच शेषिणि एकः शेषः यदि प्राप्नुयात् तत्रान्यतरशेषिणः परिसंख्येति

शेषिपरिसंख्या । सामानाधिकरण्येनान्वये तु स चान्यश्च शेषः एकस्मिन् शेषिणि प्राप्नु -

याच्चेत् अन्यतरस्य शेषस्य परिसंख्या शेषपरिसंख्येति । एवञ्च एकस्मिन् प्रधान

द्वयसम्बन्धे नियतप्राप्ते, एकस्मिथ प्रधाने प्रशद्वयसम्बन्धे नियतप्राप्ते सति [अन्यतर-

निवृत्तिफलको विधिः परिसंख्याविधिरिति फलितम् ।
 

 
रशनाप्रकाशनरूपात् मन्त्रलय
 

 
आधस्योदाहरणम् – "इमामगृभ्णन्त्रशनामृतस्येत्यभ्वाभिधानीमादत्ते"

इति । अत्र इमामगृभ्णन् रशनामिति लिङ्गादेव

सन्निहितायामश्वरशनायामिव गर्दभरशनायामपि प्राप्तौ सत्यां विधिरत्यन्ताप्राप्तमर्थ प्राप

यति । किन्तु गर्दभरशनातो मन्त्रस्य निवृत्ति बोधयति ।
 

 
(
 

 
द्वितीयस्थ तूदाहरणम्-गृह मेधीयाधि करणे पञ्चमे पक्षे "श्राज्यभागौ यजती" ति

श्राज्यभागयोः तदितराज्ञानां च युगपदेकस्मिन् गृहमेघीये प्राप्तौ आज्यभागातिरिकाज्ञानां

परिसंख्या । तथा हि- चातुर्मास्येषु साकमेधाख्यं तृतीयं पर्व । तच्च दिनद्वयानुष्ठेयम् ।

तत्र प्रथमदिनानुष्ठेयतया गृहमेघीयेष्टिं विघाय श्रुतं "आाज्यभाग। यजति यज्ञतायै"

इति वाक्यमुदाहृत्य विचारितं दशमसप्तमे । तत्राऽष्टौ पक्षा उक्ताः ।
 

 
तत्र दर्शपूर्णमासतोऽतिदेशप्राप्तयोराज्यभागयोः श्रनुवादमात्रमिद मिति- प्रथमः पक्षः

अनुवादमात्रत्वे वैयर्थ्यापत्तेः तत्परिहारार्थे तत्र विहितयोरेवाज्यभागयोः इहाभ्यु-

दय कारित्वकल्पनया पुनर्विधानं श्राज्यभागवत्वसादृश्येन प्रकृतिनियमार्थमिति-द्वितीयः ।

उभाभ्यामपि विधानेऽदृष्टार्थत्वापत्तेः "यज्ञताया" इति स्तुतिदर्शनात प्रकृतगृह मे•

घीय स्तुत्यर्थं सार्थवादकं वचन मिति तृतीयः ।
 

 
-
 

 
[सम्बन्धिवाचनिक गुणव्यवहितेन गृहमेधीयवाक्येन एकवाक्यत्वाभावेन तरस्ताव-

कत्वानुपपत्तेः अभ्यासात् ज्यभागधर्मक कर्मान्तर विधानार्थमिति चतुर्थः ।
 

 
आज्यभागशब्दस्य घर्मलक्षणार्थत्वापत्तेः कर्मान्तर विध्ययोगात् अतिदेशेनाज्यभाग-

योः तदितरेषु च प्रयाजादिषु प्राप्तेषु श्राज्यभागपुनःभवणं तदितरप्रयाजादिपरिसंख्या-

र्थमिति पञ्चमः ।
 

 
अस्य च चोदकात् पूर्व प्रवृत्यभावात् फलतः परिसंख्यात्वानुपपत्तेः प्राप्त परिसंख्या•