This page has been fully proofread once and needs a second look.

१०६
 
मीमांसान्यायप्रकाशः
 
[ अधिकार विधि •
 
त्यम् । अधिकारः साधितो, न तु स्वातम्ध्न्त्र्ये, 'न स्त्री स्वातन्त्र्यमर्हती'

त्यादिना तस्य निषिद्धत्वात्, स्वातन्त्र्येण कर्तृत्वे प्रयोगद्वयस्यापि वैगु-
रा

ण्
यापत्तेश्च । (। [^) ]यजमानकर्तृकप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपात्,

पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहा.
 
-
 
[commentary]
 
"न स्त्री स्वातन्त्र्यमर्हती" त्यस्य पूर्वोवोंशः पिता रक्षति कौमारे भर्ता रक्ष.
-
सि यौवने । पुत्रस्तु स्थाविरे भावे" इति मानवो बोध्यः

 
"रक्षेत्कन्यां पिता विन्नां पतिः पुत्राश्च वार्धके ।
प्र

भावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः"

"बालया वा युवत्या वा वृद्धया वापि योषिता ।

न स्वातन्त्र्येण कर्तव्यं कार्यं किञ्चिद्गृहेष्वपि ॥

बाल्ये पितृवशे तिष्ठेत् पाणिग्राह्यश्च यौवने ।

पुत्राणां भर्त्तरि प्रेते न भजेत स्वतन्त्रताम्"

 
इत्यादीनां परिप्ग्रहः । तस्य स्वातन्त्र्यस्य । ननु नैतत्स्त्रीणां कर्मण्यधिकारनिषेध
-
कम्, तद्वाचकपदाभावात् ; न च सामान्यतः स्वातन्त्र्यनिषेघेन कर्मण्यपि तत्प्रवृत्तिः

सम्भवत्येवेति वाच्यम् । पूर्वोदाहृतवाक्यस्य विषयादौ स्वातन्त्र्यनिषेधपरत्वात् ।
 
OPE
 
शाल
 

 
स्वतन्त्राः स्त्रियः कार्याः पुरुषः स्वैर्दिवानिशम् ।

विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥

 
इति पूर्वस्मिन् श्लोके विषयादीदौ स्वातन्त्र्येण प्रवृत्ताया एव तस्या निरोधस्योक्त
-
त्वेन तद्विषयत्वस्यैवास्यापि वक्तव्यत्वात्, प्रकरणस्यास्य स्त्रीरक्षणमात्रबोधनपरश्त्वाच्चे-
त्यत श्रा

त्यत आ
ह-स्वातन्त्र्येणेति । स्वातन्त्र्येण कतृत्बेवे उभाभ्यामपि परस्परसम्बन्धमन्तरेण

पृथक् पृथक् प्रयोगकर्तव्यतापत्या यजमानकर्तृके प्रयोगे पत्न्यभावेन पत्नीकर्तृकाणाम.
जा
-
ङ्गा
नां लोपः, एवं पत्नीकर्तृके प्रयोगे यजमानाभावेन तत्कर्तव्यपदार्थानां लोप इति कर्म-

णोऽङ्गाभावप्रयुक्तं वैगुण्यमापद्येतेत्यर्थः । तदेवोपपादयति- यजमानेत्यादिना ।

पत्नीकर्तृकेति । 'पत्न्यवेक्षितमाज्यं भवति' इत्यादिना ये विहिताः पत्नीकर्तृकाज्यावे.
-
क्षणादयः तेषां लोपादित्यर्थः । आदिपदेन अन्वारम्भणादयो गृह्यन्ते । एवमुत्तरत्रापि । न
। न
च क्रयेण पत्नीं यजमानं वा सम्पाद्याज्यावेक्षणादिक मनुष्ठीयतामिति वाच्यम् । क्रय-

क्रीतयोः पत्नीत्वस्य वा यजमानत्वस्य वा असम्भवात् । "पत्युर्नो यज्ञसंयोगे" इति

सूत्रेण पत्नीशब्दस्य यजधातूत्तरशानच्प्रत्ययान्तस्य च यजमानशब्दस्य फलभोक्तृत्वरूप -

स्वामित्ववाचकत्वात् परिक्रीतस्य च स्वामित्वाभावस्य षष्ठे निरूपितत्वात् ।
 
-
 
no
 

 
"क्रयक्रीता तु या नारी न सा पत्त्न्यभिधीयते ।
 

न सा दैवे न सा पित्र्ये दासीं तां कवयो विदु:"
 

 
इत्यादिना कीक्रीतायाः पत्नीत्वस्य निषिद्धत्वाच् । प्रत। अतश्च स्वातन्त्र्येण नास्ति कर्मण्य
-
घिकारः स्त्रियाः, तथापि स्वपतिना सहास्स्त्येवाधिकार इत्याह - -अत इति । ननु तस्या
 

 
[^
] यजमानप्रयोगे