This page has not been fully proofread.

१०६
 
मीमांसान्यायप्रकाशः
 
[ अधिकार विधि •
 
त्यम् । अधिकारः साधितो, न तु स्वातम्ध्ये, 'न स्त्री स्वातन्त्र्यमर्हती'
त्यादिना तस्य निषिद्धत्वात्, स्वातन्त्र्येण कर्तृत्वे प्रयोगद्वयस्यापि वैगु-
रायापत्तेश्च । (१) यजमानकर्तृकप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपात्,
पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहा.
 
"न स्त्री स्वातन्त्र्यमर्हती" त्यस्य पूर्वोशः पिता रक्षति कौमारे भर्ता रक्ष.
सि यौवने । पुत्रस्तु स्थाविरे भावे" इति मानवो बोध्यः ।
"रक्षेत्कन्यां पिता विनां पतिः पुत्राश्च वार्धके ।
प्रभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः"
"बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्य किञ्चिद्गृहेष्वपि ॥
बाल्ये पितृवशे तिष्ठेत् पाणिग्राह्यश्च यौवने ।
पुत्राणां भर्त्तरि प्रेते न भजेत स्वतन्त्रताम्"
इत्यादीनां परिप्रहः । तस्य स्वातन्त्र्यस्य । ननु नैतत्स्त्रीणां कर्मण्यधिकारनिषेध
कम्, तद्वाचकपदाभावात् ; न च सामान्यतः स्वातन्त्र्यनिषेघेन कर्मण्यपि तत्प्रवृत्तिः
सम्भवत्येवेति वाच्यम् । पूर्वोदाहृतवाक्यस्य विषयादौ स्वातन्त्र्यनिषेधपरत्वात् ।
 
OPE
 
शाल
 
मस्वतन्त्राः स्त्रियः कार्याः पुरुषः स्वैर्दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥
इति पूर्वस्मिन् श्लोके विषयादी स्वातन्त्र्येण प्रवृत्ताया एव तस्या निरोधस्योक्त
त्वेन तद्विषयत्वस्यैवास्यापि वक्तव्यत्वात्, प्रकरणस्यास्य स्त्रीरक्षणमात्रबोधनपरश्वाच्चे-
त्यत श्राह-स्वातन्त्र्येणेति । स्वातन्त्र्येण कतृत्बे उभाभ्यामपि परस्परसम्बन्धमन्तरेण
पृथक् पृथक् प्रयोगकर्तव्यतापत्या यजमानकर्तृके प्रयोगे पत्न्यभावेन पत्नीकर्तृकाणाम.
जानां लोपः, एवं पत्नीकर्तृके प्रयोगे यजमानाभावेन तत्कर्तव्यपदार्थानां लोप इति कर्म-
•णोऽङ्गाभावप्रयुक्तं वैगुण्यमापद्येतेत्यर्थः । तदेवोपपादयति- यजमानेत्यादिना ।
पत्नीकर्तृकेति । 'पत्न्यवेक्षितमाज्यं भवति' इत्यादिना ये विहिताः पत्नीकर्तृकाज्यावे.
क्षणादयः तेषां पादित्यर्थः । आदिपदेन अन्वारम्भणादयो गृह्यन्ते । एवमुत्तरत्रापि । न
च क्रयेण पत्नीं यजमानं वा सम्पाद्याज्यावेक्षणादिक मनुष्ठीयतामिति वाच्यम् । क्रय-
क्रीतयोः पत्नीत्वस्य वा यजमानत्वस्य वा असम्भवात् । "पत्युन यज्ञसंयोगे" इति
सूत्रेण पत्नीशब्दस्य यजधातूत्तरशानच्प्रत्ययान्तस्य च यजमानशब्दस्य फलभोक्तृत्वरूप -
स्वामित्ववाचकत्वात् परिक्रीतस्य च स्वामित्वाभावस्य षष्ठे निरूपितत्वात् ।
 
-
 
no
 
"क्रयक्रीता तु या नारी न सा पत्त्यभिधीयते ।
 
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदु:"
 
इत्यादिना कीतायाः पत्नीत्वस्य निषिद्धत्वाच । प्रत स्वातन्त्र्येण नास्ति कर्मण्य
घिकारः स्त्रियाः, तथापि स्वपतिना सहास्स्येवाधिकार इत्याह - अत इति । ननु तस्या
 
१ यजमानप्रयोगे