This page has been fully proofread once and needs a second look.

१००
 
मोमांसान्यायप्रकाशः
 
[ प्रवृत्तिक्रम-
यथा - -प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीति
'ति
वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः, अतः
त-
स्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां साहित्यं संपादनीयम् ।
 

 
तत्र प्राजापत्यानां संप्रतिपन्नदेवताकत्वेनै कस्मिन् कालेऽनुष्ठाना दुप
-
पद्यते साहित्यम् । तदङ्गानां चैकस्मिन् कालेऽनुष्ठान मशक्यम् । न ह्यनेकेषां
पश

पशू
नामुपाकरणमे कस्मिन् काले कर्तुं शक्यम् । अतस्तेषां साहित्यमव्यव
घा
-
धा
नेनानुष्टाठानात् संपाद्यम्-एकस्योपाकरणं कृत्वाऽपरस्योपाकरणमिति ।

अतः प्राजापत्येषु एकं पदार्थं सर्वत्रानुष्टाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र

प्रथमपदार्थानुष्ठानं कस्माश्च्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थो येन

क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्ठेयः प्रयोगविध्यवगतस्य मिथोड-
ऽ-
ङ्गसाहित्यस्योपपत्तये ।
 
-
 
,
 

 
प्रयोगविधिना हि दैतेक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्य-

मानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम्,

 
[commentary]
 
स प्रवृत्तिक्रम इत्यर्थः । उदाहरति - -प्राजापत्येष्विति । वाजपेये हि 'सप्तदश प्राजा.
-
पत्यान् पशूनालभते' इति वाक्येन प्रजापतिदेवताका: सप्तदश पशव आम्नातास्ते.
ब्
-
ष्
वित्यर्थः । तदेवोपपादयति- प्राजापत्या होहीति । सेतिकर्तव्यताका इति । अयमा
-
शयः : - -- यत्र हि तृतीया निर्देशः तत्र तृतीयाप्रकृत्यर्थस्य करणस्त्वमवगम्यते, तच्च करणत्वं

फलजनकत्वरूपम्, तच्च न प्रधानमात्रस्य सम्भवतीत्यङ्ग विशिष्टस्यैव तद्वाच्यम् । एवञ्च

तत्र साङ्गस्य प्रधानस्य भावनाकरणत्वं, न तु प्रधानमात्रस्य, यथा- 'अप्स्ववभृथेन

चरन्ति " "उच्चैः प्रवर्ग्येणे" त्या त्यादौ, तत्र साङ्ग एव अवभृथे अब्रूपदेशविधानम्, सा
ङ्ग
एव च प्रवर्ग्यंये स्वरविधानम्, न तु यत्र द्वितीया निर्देश स्तन,स्तत्र । तत्र करणत्वस्याप्रतीयमानत्वेन

प्रधानमात्रस्यैवोद्देश्यत्वात्, यथा- "यज्ञाथर्वणं वै काभ्या दृम्या इष्टयस्ता उपांशु कर्तव्या"

इत्यादौ, प्रकृतेऽपि तृतीयानिर्देशात् साङ्गेष्वेव पशुषु द्वन्द्वोपात्तसाहित्यस्यान्वयो वक्तव्यः ।

एवञ्च प्रधानेष्विव अङ्गेष्वपि एककालानुष्ठेयस्त्वरूपं साहित्यं प्राप्त मिति तद्यद्यपि प्रधानाना.
-
मेक देवताकत्वात् युगपदनुष्ठानं सम्भवति, अज्ञाङ्गानां तु विभिन्नदेवता करकत्वा देककालानुष्ठाना.
-
सम्भवेन अविलम्बापरपर्यायप्राशुभावे पर्यवस्यति । अतः तत्सिध्यर्थं प्रथममङ्गमुपाकरण-

रूपं यस्मिन् कस्मिंश्चित् पश्चाशावारभ्य केनचित् क्रमेणानुष्ठेयम् । द्वितीयं त्वङ्गं नियोजनं

यस्मिन् पशाबुवुपाकरणमारभ्य येन क्रमेण कृतं तस्मिन्नेव पशीशौ आरभ्य तेनैव क्रमेण

कर्तव्यमित्याह—तत्रेत्यादिना । सम्प्रतिपन्नदेवताकत्वेनेति । एकदेवताकत्वेने-

त्यर्थः । एकस्मिन् कालेनुष्ठानादिति । प्रयोगविधिना सामाङ्गानां प्रधानानां यौग
पथ
-
पद्य
बोधनात् यत्र विभिन्नदेवताकस्थले तदसम्भवः तत्र क्रमापेक्षायां पाठादीनां क्रमनियाम
कस्
-
कत्
वेऽपि यत्रैकदेवता कस्थले यौगपद्यसम्भवस्तत्र तन्त्रानुष्ठानस्यैव उचितत्वादिति भावः ।

'प्रजापतेर्जायमानाः' 'इमं पशुं पशुपते' इति मन्त्रद्वयेन बर्हिम्याँ र्भ्यां प्लक्षशाखया च

पशोरुपस्पर्शनपूर्वकं देवतार्थत्वेन संकल्पनमुपाकरणम् । यूपे पशोर्बन्धनं नियोजनम् ।

 
प्राजापश्येषु उपाकरणादिप्राप्तिमुपपादयति-प्रयोगविधिनेति । तच्चेति । दैक्षे