This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनी व्याख्या संवलितः
 
तथा च सवनीयदेशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम्।
शिव

आश्वि
नग्रहणानन्तरं हि सवनीयदेशः । प्रकृतौ 'माश्विनं ग्रहं गृहीत्वा त्रिवृता
'

यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोती' त्याश्विनग्रहणानन्तरं तस्य विहि-

तत्वात् । तथा च साद्यस्क्रेऽप्याशिवश्विनग्रहणे कृते सवनीय एवोपस्थितो भव-

तीति युक्तं तस्य स्थानात्प्रथममनुष्ठानमितरयोश्च पश्चादित्युक्तम् ॥
 
-
 
६७
 

 
(मुख्यक्रम निरूपणम् )
 

 
प्रधानक्रमेण योऽङ्गानां क्रम माश्रीयते स मुख्यक्रमः । येन हि क्रमेण

प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषाम
-
ङ्गानां स्वैः प्रधानैस्तुल्यं व्यवधानं भवति, व्युत्क्रमेणं त्खण त्वनुष्ठाने केषांचि
-
दङ्गानां स्वैः प्रधानैरत्यन्त मव्यवधानमन्येषामत्यन्तं व्यवधानं स्यात्, तच्चा-

युक्तम्, प्रयोगविध्यवगतसाहित्यबाघाधापत्तेः, अतः प्रधानक्रमोऽप्यङ्गक्रमे हेतुः

अत एव प्रयाजशेषेणादावाग्ने यह विषोऽभिधाघारणं, पश्चादैन्द्रस्य दध्नः,
 

 

 
[commentary]
 
एवं स्थानातिक्रमवैषम्यपरिहारार्थेथं सवनीयदेश एवानुष्ठानस्य कर्तव्यताप्राप्
तौ तत्र
च प्रथमं सवनीयस्यैवोपस्थितत्वेन तस्यैव प्रथममनुष्ठानमित्याह --तथा चेति । सर्वेषा-

मिति । त्रयाणां पशूनामित्यर्थः । कोऽसौ सवनीयदेश: ?अत आ - भा--आश्विनेति ।

त्रिवृता त्रिगुणया रज्ज्वा । परिवीय परितः संवेष्ट्य । इतरयोश्च पश्चादिति । तयो-

रपि मध्ये कस्य प्रथममनुष्ठानमिति चिन्तायां तत्र प्रकृतिदृष्टक्रमस्य परित्यागे प्रमाणाभा-

वेन प्रथमतोऽग्नीषोमीयस्य, अनन्तरमानुबन्ध्यस्येत्येवं क्रमो बोद्धव्यः । इदं सर्वं पश्ञ्चमे

निरूपितमित्याह
--इत्युक्तमिति ॥
 
Home
 

 
( मुख्यक्रम निरूपणम् )
 
-
 

 
एवं स्थानक्रमं निरूप्यानन्तरप्राप्तं मुख्यक्रमं निरूपयितुमारभते--प्रधानेनेति ।

यत्रानेकप्रघाधानानि एकप्रयोग विधिपरिगृहीतान्येकदानुष्ठीयन्ते तदा तदङ्गानां तैरेव सहानुष्ठाने

कर्तव्ये कस्य प्रधानस्याज्ञाङ्गानि प्रथमतोऽनुष्ठेयानि कस्य वा तदनन्तरमिति क्रमविशेषापेक्षा.
-
यां तत्र यस्य प्रधानस्य प्रथ<error>म</error><fix>मम</fix>नुष्ठानं तदशाङ्गानि प्रथममनुष्ठेयानीत्येवं रूपो यः क्रमः स

मुख्यक्रम इत्यर्थः । एवं क्रमाश्रयणस्य प्रयोजनमाह - --येन हीति । विपर्यये दोषमाह-
-
व्युत्क्रमेणेति । प्रथमप्रधानस्यामाङ्गानां पश्चादनुष्ठाने द्वितीयप्रधानाज्ञाङ्गानां च प्रथममनुष्ठाने

कृत इत्यर्थः । कथमयुक्तत्वमत आह- -प्रयोगेति । प्रयोगविधिना हि अङ्गानां प्रधा-

नानां च युगपदनुष्ठेयत्वरूपसाहित्यबोधनात् तस्याशक्यानुष्ठानत्वेन ततः अविलम्बापर -
--
पर्यायासम्बन्धिपदार्थान्तराव्यवधान रूपप्राशुभाव पर्यवसानात् अनेक प्रधानस्थले च त
स्था
-
स्या
पि संपादयितुमशक्यत्वेन तत्र 'येन नाव्यवधान' मिति न्यायॆयेन यावद्भिः पदाथेर्थैरवश्यं

सोढव्यं व्यवधानं तावत एव व्यवधानस्य प्रयोगविधिनाभ्यनुज्ञातत्वात् व्युत्क्रमेणानुष्ठाने

क्वचिदधिकव्यवधानापच्त्त्या प्रयोगविधेस्तदंशे बाघाधापत्तिरित्यर्थः । अङ्गक्रमे हेतुरिति ।

अनेन मुख्यानां क्रम इव क्रमो मुख्यक्रम इति व्युत्पत्तिरपि सूचिता ।
 

 
उदाहरण माह--प्रयाजशेषेऐति । श्रणेति । अयमत्र विषयसंग्रह:- हः--दर्शपूर्णमासप्रकरणे
१३ मी० न्या०