This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
तथा च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात् त.
स्क
-
त्क्र
मो मन्त्रपाठादेव स्थातयात्, न तु ब्राह्मण पाठक्रमात् ।
 
( म

 
मन्त्रपाठस्यान्यादृशत्वात् प्रयाजक्रमो ब्राह्मण पाठक्रमादेवेति वाच्यम् ।

अन्यादृशत्वे तस्यैव क्रमस्यानुष्टाठानं स्यात्, मन्त्रकूक्रमस्य बलीयस्त्वात् ।
 
(

 
[^
)] अभ्यासाधिकरणे च धावार्तिककृता 'क्रमविनियुक्तैवंलिङ्ग कमन्त्रवर्णे'

त्यादिना प्रयाजेषु याज्या मन्त्राणां कम क्रमविनियोग उक्तः । ([^)] नवमेऽपि तन्त्ररत्ने

'समिधः समिधोऽग्न आाज्यस्य व्यन्त्वि' त्यादिभिः क्रमप्रकरण प्राप्तैर्मन्त्रैर्देव
-
ताः गुणत्वेन समर्प्यन्त इत्युक्तम् । मन्त्राणमिणामन्यादृशक्रमत्वे तद्नुपपत्तिः स्या
-
त् । तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमात् क्रम इति चेत् -
 
-
 
--
 
उच्यते- -सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रा न सम्न्त्येव, यथा

तूष्णीं विहितेषु कर्मसु
-

--
तेषां क्रमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोग-

समवेतार्थस्मारकत्वा ([^)] त् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवा
-
क्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाहुरर्थवादरणे दार्तिक-
वार्तिक-
कारा: ([^)] 'प्रयाजादिवाक्यान्यर्थ समर्थथं समर्प्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि

प्रयोज्यतां न प्रतिपद्यन्ते' इति ।
 

 
तस्मात्समन्त्रककर्मणां मन्त्रपाठक्रमात् क्रमः । अमन्त्रककर्मणां क्रमस्तु

ब्राह्मणपाठक्रमादेवेति दिक्
 

 

 
[commentary]
 
अभ्यासाधिकरण इति । समिधो यजति तनूनपातं यजतीत्यादीनां अभ्यासात्
[[

अनन्य पर परविधिपुनःश्रवणरूपात् यत्र कर्ममेभेदो निरूप्यते द्वितीय
द्वितीय द्वितीये तशेत्रेत्यर्थः ।
क्रम

क्रम
विनियुक्तेत्यादि । यथांसंख्यपाठरूपस्थानप्रमाणेन विनियुक्ता ये एवंलिङ्गकाः समि-

दादिलिङ्गका मन्त्रवर्णाः तैर्देवतायाः समर्पय्याणात् समिदादिपदानां तत्प्रख्यन्यायेन नामधेय-

त्वमिति प्रघट्टकार्थः । एवं च प्रयाजेषु मन्त्राभावकथनं न मनो रञ्जयतीति भावः । गम.
-
कान्तरमप्याह--नवमेऽपीति । तदनुपपत्तिरिति । अन्यादृशक्रमत्वे तदनुसारेणैव प्र.
अ-
नुष्ठानप्रसक्त्या तथैव देवताप्राप्तिसम्भवेन तद्विपरीतक्रमका ब्राह्मण पाठानुसारेण देवताप्रा-
प्यू

प्त्य
सम्भावात्तामादाय तत्प्रख्यन्यायेन नामधेयत्वकथनं वार्त्तिककारीयं क्रमेण देवतासम-

पर्णकथनं च तन्त्ररत्नकारीयमनुपपन्नं भवेदित्यर्थः ।
 

 
एवमाक्षिप्य समाधत्ते --सत्यमिति । तेषामेवेति । स्मरणपूर्वकानुष्ठानस्यैव विहि
-
तत्वेन स्मृतेरवश्यप्राप्तत्वात् । ध्यानाद्युपायान्तरापेक्षया ब्राह्मणवाक्यानामन्तरङ्गत्वादिति

भावः । तर्हि किमर्थं प्रयाजोदाहरणम् ? ऋत श्राअत आह--कृत्वा चिन्तयेति । प्रयाजेषु मन्त्रा-

भावं कृत्वा चिन्तयेदमुदाहरणमित्यर्थः । प्रयाजेषु ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मा-

रकत्वाभावे वार्तिकं प्रमाणयति- -यथा हुरित्यादिना । अर्थवादचरण इति । मन्त्रा-

धिकरणपूर्वपक्ष इति शेषः । प्रयाजादिवाक्यानीति । अस्यार्थः- -प्रयाजानूयाजा दिवि-
:-

धिवाक्यानि प्रयाजादीननुष्ठेयपदार्थान् विधाय तावतैव कृतार्थानि क्रतुप्रकरणाभ्यां तत्स्व-

रूपस्य संस्पर्शे सत्यपि प्रयोगका लोच्चार्यमाणत्वरूप मनुष्ठेयत्वं न लभन्त इति । एवञ्च प्र.

 
[^
.] पू. मी. २, २, २. तं. वा. पू. ४५७. [^] नवमे तन्त्र ० [^] ० कत्वम्, [^], तं. वा. पु. ५१
 
-
 
a