This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
तथा च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात् त.
स्कमो मन्त्रपाठादेव स्थात, न तु ब्राह्मण पाठक्रमात् ।
 
( म चमन्त्रपाठस्यान्याहशत्वात् प्रयाजक्रमो ब्राह्मण पाठक्रमादेवेति वाच्यम् ।
अन्याहशत्वे तस्यैव कमस्यानुष्टानं स्यात्, मन्त्रकूमस्य बलीयस्त्वात् ।
 
(१) अभ्यासाधिकरणे च धार्तिककृता 'क्रमविनियुक्तैवलिङ्ग कमन्त्रवर्णे'
त्यादिना प्रयाजेषु याज्या मन्त्राणां कम विनियोग उक्तः । (२) नवमेऽपि तन्त्ररत्ने
'समिधः समिधोऽग्न आाज्यस्य व्यन्त्वि' त्यादिभिः क्रमप्रकरण प्राप्तैर्मन्त्रैर्देव
ताः गुणवेन समर्थन्त इत्युक्तम् । मन्त्राणमिन्यादृशक्रमत्वे तद्नुपपत्तिः स्या
त् । तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमात् क्रम इति चेत् -
 
-
 
उच्यते- सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रा न सम्त्येव, यथा
तूष्णीं विहितेषु कर्मसु
- तेषां क्रमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोग-
समवेतार्थस्मारकत्वा (३)त् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवा
क्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाहुरर्थवादवरणे दार्तिक-
कारा: (४) 'प्रयाजादिवाक्यान्यर्थ समर्थ चरितार्थानि स्वरूपसंस्पर्शे सत्यपि
प्रयोज्यतां न प्रतिपद्यन्ते' इति ।
 
तस्मात्समन्त्रककर्मणां मन्त्रपाठक्रमात् क्रमः । अमन्त्रककर्मणां क्रमस्तु
ब्राह्मणपाठक्रमादेवेति दि ॥
 

 
अभ्यासाधिकरण इति । समिधो यजति तनूनपातं यजतीत्यादीनां अभ्यासात्
[[अनन्य पर विधिपुनःश्रवणरूपात् यत्र कर्ममेदो निरूप्यते द्वितीय
द्वितीय द्वितीये तशेत्यर्थः ।
क्रम विनियुक्तेत्यादि । यथांसंख्यपाठरूपस्थानप्रमाणेन विनियुक्ता ये एवंलिङ्गकाः समि-
दादिलिङ्गका मन्त्रवर्णाः तैर्देवतायाः समर्पय्यात् समिदादिपदानां तत्प्रख्यन्यायेन नामधेय-
त्वमिति प्रघट्टकार्थः । एवं च प्रयाजेषु मन्त्राभावकथनं न मनो रजयतीति भावः । गम.
कान्तरमप्याह-नवमेऽपीति । तदनुपपत्तिरिति । अन्यादृशकमत्वे तदनुसारेणैव प्र.
नुष्ठानप्रसक्त्या तथैव देवताप्राप्तिसम्भवेन तद्विपरीतक्रमका ह्मण पाठानुसारेण देवताप्रा-
प्यूसम्भावात्तामादाय तत्प्रख्यन्यायेन नामधेयत्वकथनं वार्त्तिककारीयं क्रमेण देवतासम-
पर्णकथनं च तन्त्ररत्नकारीयमनुपपन्नं भवेदित्यर्थः ।
 
एवमाक्षिप्य समाधत्ते सत्यमिति । तेषामेवेति । स्मरणपूर्वकानुष्ठानस्यैव विहि
तत्वेन स्मृतेरवश्यप्राप्तत्वात् । ध्यानायुपायान्तरापेक्षया ब्राह्मणवाक्यानामन्तरङ्गत्वादिति
भावः । तर्हि किमर्थं प्रयाजोदाहरणम् ? ऋत श्राह-कृत्वा चिन्तयेति । प्रयाजेषु मन्त्रा-
भावं कृत्वा चिन्तयेदमुदाहरणमित्यर्थः । प्रयाजेषु ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मा-
रकत्वाभावे वार्तिकं प्रमाणयति- यथा हुरित्यादिना । अर्थवादचरण इति । मन्त्रा-
धिकरणपूर्वपक्ष इति शेषः । प्रयाजादिवाक्यानीति । अस्यार्थः- प्रयाजानूयाजा दिवि-
:-
धिवाक्यानि प्रयाजादीननुष्ठेयपदार्थान् विधाय तावतैव कृतार्थानि ऋतुप्रकरणाभ्यां तत्स्व-
रूपस्य संस्पर्शे सत्यपि प्रयोगका लोच्चार्यमाणत्वरूप मनुष्ठेयत्वं न लभन्त इति । एवञ्च प्र.
१. पू. मी. २, २, २.तं. वा. पू. ४५७. २ नवमे तन्त्र ० ३ ० करवम्, ४, तं. वा. पु. ५१०
 
-
 
a