This page has been fully proofread once and needs a second look.

भोमांसान्यायप्रकाशः
 
[ पाठक्रम-
स चायं पाठक्रमाद्वलवान् । यथापाठं ह्यनुष्ठाने क्लृप्तप्रयोजनबाघोधोऽदृष्टा-

र्थत्वं च स्यात् । न हि होमानन्तरं क्रियमाणस्य किंचित् दृष्टं प्रयोजनमस्ति ॥
 

 
(पाठक्रमनिरूपणम्)
 

 
पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम

श्रीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीतान्यर्थप्रत्य
-
यं जनयन्ति । यथार्थप्रत्ययं च पदार्थानामनुष्ठानोत् ।
 
नात् ।
 
च पाठो द्विविधः- -मन्त्रपाठो ब्राह्मणपाठश्चेति । तत्राझेग्नेयाग्नीषोमीय.
-
योस्तत्तद्याज्यानुवाक्याक्रमात् यः क्रम माश्रीयते स मन्त्रपाठात् ।
 

 
स चायं मन्त्रपाठो ब्राह्मणपाठाद्बलवान्; अनुष्ठाने ब्राह्मणवाक्यापेक्षया

 
[commentary]
 
तीति वाक्येन अग्निहोत्रहोमोद्देशेन यवाग्वा विधानादिति भावः । प्रयोजनवशेन

होमनिष्पत्तिप्रयोजन सिध्यर्थम् । यद्यपि पाकस्य यवागृगूत्पत्तिरूपं दृष्टं प्रयोजनं सम्भवति,

श्रूय
ते च 'यवागूं पचती'ति द्वितीयया पाकस्य यवाग्वर्थत्वमेव, तथापि अनुपयुक्ताया

यवाग्वाः पाकप्रयोजनस्यैवानुपपत्तेः होमापूर्वीययवागूप्रयोजनकत्वमेव पाकस्य वक्तव्य-

मिति तदर्थत्वाभावे
त्वाभावे
प्रयोजनबाघोधोऽस्त्येवेति हृदयम् ।
 

 
( पाठक्रमनिरूपणम् )
 

 
पाठक्रमं निरूपयति--पदार्थेति । पदार्थाः (अनुष्ठेयानि ) तत्सम्बन्धीनि वा नि
अङ्गानि
तद्विघाधायकानां ज्ञापकानां वा वाक्यानां यः मानुपूर्वीरूपेण यत् पठनं, स इत्यर्थः ।

तस्मात् पाठक्रमात् । वाक्यपाठक्रमानुरोधेन पदार्थानां क्रमाश्रयणे हेतुमाह - --येन
हो

ही
ति । यादृशानुपूर्वीको ग्रन्थस्तादृशानुपूर्वी विशिष्टस्यैवाध्ययनम् । यथाध्ययनं चार्थ-

ज्ञानम् । यथार्थज्ञानमनुष्ठानमिति अनुष्ठाने पाठक्रमो नियामक इति । अर्थ प्रत्ययं

जनयन्तीति । अर्थप्रत्ययं अर्थविषयक निश्चयम् । लोके स्नायात्, भुञ्जीत, व्रजेत्

इत्यादौ पाठानुसारेणैव अनुष्ठानप्रतिपत्तेः इद्दाहापि तथैव भवितुमुचितमिति भावः ।
 
-
 

 
पाठं विभजते - --स चेति । श्रथआद्यमुदाहरति--तत्रेति । अत्रायं विषयः- -दर्शपू
-
र्णमास प्रकरणे मन्त्रकाण्डे प्रयाजाज्यभागदिमन्त्रपाठानन्तरं ([^)] 'अग्निर्मूर्द्धा' 'भुवो
यश

यज्ञ
स्य' इत्याग्नेययाज्यानुवाक्याद्वयमाम्नातम् । ततः उपांशुयाजमन्त्राम्नानानन्तरं
(

[^
) अ] अग्नीषोमा सवेदसा, 'युवमेतानि' इत्यग्नीषोमीयया ज्यानुवाक्याद्वयमाम्नातम् ।

तत्र ब्राह्मणवाक्योरन्यादृशत्वेऽपि मन्त्रपाठमनुसृत्यैव प्रथममाझेग्नेयानुष्ठानम्, ततः

अग्नीषोमीयानुष्ठानमिति ।
न व्याप्रियत इति । तावतैव
 

 
मन्त्रपाठस्येतरापेक्षया प्राबल्यमाह - --स चेति ।
 
न व्याप्रियत इति । तावतैव
 
[^
.] अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति । इति पुरोनुवाक्या ॥

( तै. ब्रा. ३. ५.१०. १. ) भुवो यज्ञस्य रजसश्च नेता यत्रा नियुँद्भिस्सचसे शिवाभिः । दिवि मूर्षाधानं

दधिषे सुवर्षी जिह्वामग्ने चकृषे हव्यवाहम् इति याज्या । इति ।
 

 
[^
.] अग्नीषोमा सवेदसा सहूती वनतंगिरः । सं देवत्रा बभूथुः । इति पुरोनुवाक्या । युवमेतानि

दिबिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवँसिन्धूधूँ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ।

इति यान्ज्या ॥