This page has not been fully proofread.

: मीमांसान्यायप्रकाशः
 
[[ श्रुति
 
वाचायमविलम्बो नियते क्रमे शाश्रीयमाणे भवति । अन्यथा हि किमे.
-
तदन ([^) स्] न्तरं कर्तव्यं तदनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरे-

व स्वविधेयप्रयोग प्राशुभाव सिद्ध्यर्थं नियतं क्रममपि पदार्थविशेषणतया वि-
र्थ' नियतं क्रममपि पदार्थविशेषणतया वि.
घवे ।
 
20
 
त्ते ।
 
(क्रमलक्षणम्)
 

 
तत्र क्रमो नाम विततिविशेषः पौर्वापर्यंरूपो वा । तत्र च षट् प्र
माणानि--
श्रुत्यर्थपाठ स्थान मुख्य प्रवृत्याख्यानि ।

 
(श्रुतिनिरूपणम्)
 

 

 
प्रमाणानि-

तत्र क्रमपरवचनं श्रुतिः । तथ्वच्च द्विविधं--केवलक्रम परं, तद्विशिष्टपदार्थपरं

चेति । तत्र 'वेदं कृत्वा वेदिं करोती'ति केवलक्रमपरम्; वेदिकरणादेर्वचना:
-
न्तरेण विहितत्वात् । 'वषट्कर्तुः प्रथमभक्ष' इति तु क्रमविशिष्टपदार्थपरम् ।
 

 
[commentary]
 
भवति सिध्यति । प्रयोगविक्षेपापत्तेरिति । स्वकपोलकल्पितया कयाचिद्रीत्याऽनु.
-
ष्ठाने कृते केषांचित् द्विरनुष्ठानं केषांचिदनुष्ठानाभाव इति वैकल्यापत्तेरित्यर्थः । ननु

सत्यामपि क्रमापेक्षायां तद्बोधकशास्त्राभावात् कथं तस्य प्राप्तिः १ श्रत ग्रा? अत आह- -प्रयोग-

विधिरेवेति । ननु क्रमस्य पदार्थत्वाभावात् कथं विधेयत्वम् ? अतात आ -पदार्थ-
--पदार्थ-
विशेषणतयेति । यद्यपि स्वातन्त्र्येण न विधातुं शक्यते, तथापि कालादिवत्पदार्थ.
-
विशेषणतया तस्य सम्भवत्येष विधिरिति भावः ।
 

 
विततिविशेष इति । तत्तत्पदार्थानन्तरं तत्तत्पदार्थाः कर्त्तव्या इत्यनेकपदार्थवृ
-
त्तिपौर्वापर्य समुदाय इत्यर्थः । यत्किश्ञ्चित्पदार्थप्रतियोगिकयश्त्किश्ञ्चित्पदार्थानुयोगिकाव्यवहि-

तोत्तरत्वरूपानन्तर्यस्य क्त्वादिशब्दाभिधेयस्य लघुभूतस्य उत्तरपदार्थोपस्थापकत्वेन दृष्टा.
-
र्थस्य क्रमत्वे सम्भवति गुरुभूतस्य तावस्पत्प दार्थनिष्ठस्याशाब्दस्य विततिविशेषस्य क्रमस्वा.

जीकरणं न युक्तिसहमित्याशयवानाह- पौर्वापर्यरूपो घेति । क्त्वाततःशब्दबलात्

पूर्वापरत्वेन प्रतीयमानयोः पदार्थयोः नैरन्तर्यमित्यर्थः । यथाश्रुते मध्ये केषांचित् पदार्था

नामनुष्ठानेऽपि पौर्वापर्यावाघात् प्राशुभावभङ्गापत्तेः । वस्तुतस्तु एकपदार्थप्रतियोगिका

•परपदार्थानुयोगिक श्रानन्तर्यविशेष एव क्रमपदार्थः । तस्यैव च उत्तरपदार्थाजस्वम् ।

तस्य च उत्तरपदार्थस्मारकत्वेन दृष्टार्थताऽपि । एवञ्च वषट्कर्तुः प्रथमभक्ष इत्यत्र प्राथ

म्यस्य क्रमत्वं भाक्तमिति ध्येयम् ।
 

 
तत्र षण्यां प्रमाणानां मध्ये । क्रमबोधिकायाः श्रुतेः लक्षण माह- क्रमपरवचन-

मिति । क्रमपरत्वं च वृत्या क्रमबोधकत्वं द्रष्टव्यम् । तेन क्त्वाप्रत्ययादीनामपि क्रमलक्ष•

काणां सङ्ग्रहः । तथ्य क्रमपरवचनं च । आद्यमुदाहरति-वेदमिति । कथं तस्य केवल-

क्रमपरत्वम् अता- वेदिकरणादेरिति । श्रादिपदेन श्राख्यातोपात्तकर्तृ संख्ययोः

परिग्रहः । द्वितीयमुदाहरति - वषट्कर्तुरिति । 'याज्याया अघि वषट्करोति'

इत्यादिना याज्योचरं पठनीयत्वेन यो विहितो वषटकारस्तत्पठितुर्होत्रादेरित्यर्थः । नन्वत्र
 

 
?
 

 
१. एतदनन्तरमेतस्कर्तव्यमेतदनन्तरं वा
 
-
 

 
-