This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
GE
 
C
 
क्यतामापन्नः प्रधान विधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमा-

णाभावादविलम्वाबापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवद् विलम्बे

पि प्रमाणाभाव इति वाच्यम् । विलम्बे हि अङ्ग प्रधान विध्येकवाक्यताव गतत
-
त्साहित्यानुपपत्तिः प्रसज्येत । न हि विलम्वेबेन क्रियमाणयोः पदार्थयोः 'सह
-
कृत' मिति साहित्यं व्यवहरन्ति ।
 
S
 
UNCAT
 
4
 

 
नचैवं साहित्यानुपपस्त्त्या समानकालत्वमेव स्यात्, न त्वविलम्बः, व्य-

वधानेन पूर्वोत्तर काल क्रियमाणपदार्थयो:योः 'अबिलम्बेन कृत' मिति व्यवहारा-

दिति वाच्यम् । अनेक पदार्थाना मेकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च ताव-

त्
कर्तृसंपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । "तस्यैतस्य यशकज्ञक्रतोश्चत्वा-

र ऋत्विज" इत्यादिना कर्तृणां नियतत्वात् ।
 

 
तस्माद्वाक्यैकवाक्यतामापन्नः प्रधानविधिः एकवाक्यतावगततत्साहि-

त्यं विदधत् उक्तविधया एककालानुष्ठानानुपपत्तेर विलम्वंविलम्बं विधत्ते इति सिद्धं

प्रयोग प्राशुभावबोधको विधिः प्रयोगविधिरिति ।
 

 
[commentary]
 
योगः अनुष्ठानं तस्य प्राशुभावः शैव्घ्र्यं असम्बन्धिपदार्थाव्यवधानरूपं तद्बोधको विधि-

रित्यर्थः । कोऽसौ प्रयोगविधिः १ ता? अत आह- -स चेति । प्रधान विधिरेवेति । फलसम्द-
ब-
न्धबोधकः यः प्रधानविधिः किरवियपर अधिकारविध्यपरपर्यायः स एवेत्यर्थः । अनेन प्रधानोत्पत्ति-

विधीनां श्रृङ्गोत्पत्तिविधीनां वा नानुष्ठापकत्वमिति सूचितम् । विधेः प्राशुभावबोधकत्वमुप
`
-
पादयति--स हीति । अङ्गानां प्रधानानां च एकेनैव प्रयोगविधिना विधानस्य, एकवि
घि
-
धि
विहितानामसति बाके युगपदनुष्ठेयत्वरूप साहित्यविवक्षायाश्च एकादशे वक्ष्यमाणत्वात्

तस्यानुपपत्तिः प्रसज्येतेति भावः । विलम्बे हीति । स्वीक्रियमाण इति शेषः । यद्यपि

बिलम्ब निषेधकं प्रातिस्विकं प्रमाणं नास्ति, तथापि प्रयोगविध्यवगतसाहित्यबलादेव

तद्वानमिति भावः ।
 

 
ननु प्रधान विधिना साहित्यस्यैव बोधनात् तस्य च एकक्षण वृत्तित्वरूपस्त्वात् अप्र-
घा
ङ्गप्र-
धा
नयो रेकक्षणानुष्ठेयत्वमेवावगम्यत इति कथं विलम्बप्राप्तिरिति शङ्कते--न चैवमिति ।

समानकालत्वं एकक्षणानुष्ठानम्, स्यात् सिध्येत् । अनेकपदार्थेति । सर्वेषां पदा-

र्थानां एकक्षणानुष्ठानासम्भवात् बाधितं सत् साहित्यम विलम्बानुष्ठाने पर्यवस्तीति भावः ।

तावत्कर्तृसंपादनेनेति । कर्तृपदं क्रयकीतग्क्रीतपरम् । इदश्ञ्च सम्भवदनाभिप्रायम् ।

अवघातपेषणादीनां पूर्वापरकालभाविनां तावत्कर्तृसम्पादनेनापि युगपदनुष्ठानासम्भवात् ।
यशक

यज्ञक्र
तोरिति । क्रतुशब्दो मानसोपासनेऽपि वर्तते । स क्रतुं कुर्वीत, मनोमयः

प्राणशरीरः इत्यत्र क्रतुशब्देन ध्यान विधानात् । तद्व्यावृत्तये यज्ञक्रतोरिति इति माधवः ।
 

कर्तृणां
त्विग्रारूपाणाम् ।
 

 
तस्मात् उतप्रमाणेोकक्त प्रमाणेनोक्तयुक्त्या च । अङ्गवाक्यैकवाक्यतामापन्न इति । समिधो

यजति, माज्यभागौ यजति, इत्यादिभिरङ्गविधायकवाक्यैः या एकवाक्यता समिदा-

दिभिरूपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्गे भावयेत् इत्याकारिका तामापन्न इत्यर्थः ।
१२ मो० न्या०