This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविधेचिनोव्याख्या संवलितः
 
८७
 
फलभावनायां यागस्यैव करणत्वादङ्गानां च करणानुग्राहकत्वात्तदर्थत्वे ([^)
]
बुद्धे तत्र चानर्थव्क्यप्रसक्तौ तेन (१)[^२] स्वापूर्वमेवोपस्थाप्यते, सन्त्रिनिकर्षात् ।
दो

दी
क्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते, विप्रकर्षात् । तो

तत्प्रयुक्तत्वमङ्गानाम् ।
 

 
त एच (व [^) ] 'अगम्न्म सुवः सुवरगन्म' इति मन्त्रो विकृतावूहितव्य इत्युक्तं
नवसे (

नवमे [^
)] 'फलदेवतयोश्चे' त्यत्र । फलप्रयुक्तत्वं तु सौर्यादिविकृतिषु स्वर्ग-

रूपफलाभावात् मन्त्रो न प्रवर्तेत' नतरां चोहितव्यः स्यादिति । तत्सिद्धम-

ङ्गानामन्य प्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्तत्वम् ।
 

 
तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसंस्कारद्वारा यागस्वरूपे

उपयोगा दुत्पत्यपूर्वार्थस्वम् । अत एवौषधधर्माणामवघातादीनामाज्ये न प्रवृ
-
त्तिः, तेषामाग्नेयापूर्वप्रयुकत्वात्, खाज्यस्य च तदर्थत्वाभावादित्युक्
तं
 
[commentary]
 
पूर्वार्थस्वमेव भवितुमर्हति, न साक्षात् फलार्थस्त्वमिति समाधत्ते -- --फलभावनायामिति ।

करणानुप्ग्राहकत्वादिति । करण निष्ठफलजननानुकूल योग्यता घाधायकत्वादित्यर्थः । तद्.
थं
द-
र्थ
त्वे करणीभूतयागार्थःथत्वे । तत्र यागस्वरूपे । प्रानर्थकाक्यप्रसक्ताविति । देवतोद्देश्य-

कद्रव्यत्यागमात्रस्य यागस्यैतादृशाङ्गकलापमन्तरेणाप्युत्पद्यमानत्वेन तत्राङ्गानामुपयो
-
गाभावादिति भावः । स्वापूर्वमिति । साक्षात्परम्परासाधारण्येन स्वजन्यमुत्पत्यपूर्
वं
परमापूर्वं चेत्यर्थः । एवञ्च स्वजन्यापूर्वत्वेन रूपेणापूर्वस्योपस्थितिरभ्युपगम्यते । तच्चा-
पूर्व
पूर्वं सन्निपस्योपकारकस्थले उत्पत्यपूर्वम् श्रारादुपकारकस्थले च परमापूर्वमिति विवे
-
तव्यम् । तत्प्रयुक्तत्वं फलप्रयुक्तत्वम् ।
 
1
 

 
अतएव फलप्रयुक्तत्वाभावादेव । अगन्सेमेति । मन्त्रोऽयं दर्शपूर्णमासप्रकरणे यज-

मानकाण्डे श्राम्नातो यजमानेन पठनीयः । वयं स्वर्गं प्राप्तवन्त इति तदर्थः । श्रादरा

द्विर्वचनम् । अस्य च फल प्रयुक्तत्वमुतापूर्वप्रयुक्तत्वमिति संदिह्य फलस्वरूपप्रयुक्तत्वे ताह.
दृ-
शस्वर्गरूपफलस्य सौर्ययागेऽभावात् स्वर्गप्रकाशनरूपद्वाराभावेन अतिदेश एव न स्यात् ।

कः प्रसङ्ग ऊहस्य; तस्य प्रतिदिष्टपदार्थविषयकत्वात् । अतथा श्चापूर्वप्रयुक्तत्वमेव वक्तव्यम् ।

तदानोंनीं च अपूर्वस्य तत्रापि सत्वात् सिद्ध्यत्यूह इत्युक्तं नवमप्रथमतृतीये । तदेतदाह-
-
अगन्मेत्यादिना । ऊहितव्य इति । अगन्मसुव इत्यत्र सुवः इति स्थाने ब्रह्मवर्च-

सादिपदप्रक्षेपेण मन्त्रः पठनीयः इत्यर्थः । तदधिकरण पूर्वपक्षसूत्रमिदं फलदेवतयो-

श्चेति । फलस्य स्वर्गादेः देवताया अग्न्यादेश् प्रयोजकत्वं स्यादिति तदर्थः ।
 

 

 
एवमङ्गजातं द्विविधमपि निरूप्य सिद्धरूपाणामुत्पत्यपूर्वार्थत्वस्य सिद्धतया तत्र

वक्तव्यविशेषं कञ्चिदपश्यन् क्रियारूपेषु नेतेष्वेकैकस्याप्यङ्गजातस्य प्रयोजनं कथयति--तत्रा-

पीति । सन्निपत्योपकारकारादुपकारकाङ्गजातयोर्मध्य इत्यर्थः । द्रव्यसंस्कारक-
त्वं अव-
घातप्रोक्षणादीनाम् । देवतासंस्कारकत्वं देवतावाहनपशुपुरोडाशयागीयोद्देशांशादीना.
-
मिति विवेकः । औषधधर्मेति । श्रोविधिप्रभवत्रीह्यादिधर्मेत्यर्थः । श्राग्नेयापूर्वेति

आग्नेयजन्योत्पत्यपूर्वेत्यर्थः । तेषां अवघतादीनाम् । आग्नेयेत्युपलक्षणं प्रकृतपुरी-
रो-
 
[^१] सिद्धेः [^
.] तेन चे यागज. [^.] तै. सं. १-५-६-१ [^.] जै. सू, २-१-.
 
१. सिद्धे.