This page has been fully proofread once and needs a second look.

मोर्मासान्यायप्रकाशः
 
[ [श्रमस्वरूप-
व्रश्चनस्थायुणुद्वारा यूपसंस्कारार्था, देवदत्तधारितायाः स्रजः शुचिदेशनिधान-

मिव देवदत्त संस्कारार्थम् । न तु स्थाण्वाहुतिरारादुपकारिकेत्युक्तं दशमे

इति दिक् ॥
 

 
द्रव्योधयाद्यनुद्दिश्य केवलं विधोधीयमानं कर्म आरादुपकारकम् । यथा -
--
 
( अङ्गानामपूर्वार्थन्त्वनिरूपणम् )
 

 
प्रयाजादि । तदेवं निरूपितं द्विविधमण्यङ्गजातम् ।
 
9
 
3
 

 
तच्च न यागादिस्वरूपप्रयुक्तम् स्वरूपे आनर्थक्यात्, यत् तदन्तरेणापि

तत्सिद्धेः; किं स्त्वपूर्वप्रयुक्तमेव । नहि तदन्तरेणापूर्व भवतीत्यत्र किंचित्प्रमा-

मस्ति, तस्यादृष्टत्वात् ।
 

 
न चैवं प्राधान्याददृष्टत्वाञ्च्च फलप्रयुक्तत्वमेव किं न स्यादिति वाच्यम् ।

 
[commentary]
 
स्थाणुशब्देनाभिधीयते । यूपस्य ब्व्रश्चनं छेदनं यस्मात् वृक्षात् कृतं, स च्छेदनाधोभागा.
-
वस्थितः काष्ठशेषस्स्थाणुः । तद्वारेत्यर्थः । ननु यूपच्छेदनानन्तरमेव स्थाण्वाहुते बिंधित..
र्विहित-
त्वेन तदानीं यूपसम्बन्धस्यैवाभावात् कथं असम्बद्धे यूपे स्थाण्वाहुतिः संस्कारं जनयेदि-

त्यांशङ्कयाह--देवदत्तेति । यथा लोके देवदत्तेन घृधृतायाः कृतकार्याय:याः मालायाः

परिशुद्धदेशे निक्षेपांपादिना सत्कारे कृते देवदत्तोऽभिमनुते - --अनेनाहं सभ्म्यगुपचरित इति ।

एवं यूपवियुक्ते कृतकार्येऽपि स्थाणौ होमे कृते यूपस्य तत्सम्बन्धित्वमात्रेण तत्र कश्चि-

त्संस्कार उत्पद्यत इत्यर्थः । दशम इति । प्रथमषष्ठ इति शेषः ।
 
-
 

 
(अङ्गानामपूर्वार्थत्वनिरूपणम् )
 
ER
 

 
आरादुपकारकं निरूपयति--द्रव्यादीति । अङ्गनिरूपणार्थं यदारब्धं तानीत्यादिना

तदुपसंहरति--तदेवमिति । द्विविधं सिद्धरूपं क्रियारूपं च ।
 
SSİPARİ
 
तश्

 
तच्
च द्विविधमङ्गजातं च । तदन्तरेणापि तादृशमङ्गजातमन्तरापि । तत्सिद्धेः

यागादिस्वरूपसिद्धेः । दृष्टार्थसन्निपत्योपकारकस्थले यद्यपि तेनैव तत्स्वरूपनिष्पत्तिः

क्रियते, यथा-श्र-अवघातपेषणादौ, तथापि तस्य फलस्य प्रकारान्तरेणापि सम्भवात् निय.
-
मवैयर्थ्यम् । श्रदृष्टार्थसन्निपत्योपकारकस्थले आरादुपकारकस्थले च स्वरूपजनकत्वस्या-

प्यभावाद्विविधिवैयर्थ्यमित्याशयः । अपूर्वप्रयुक्तमिति । अपूर्वनिष्ठानुष्ठापकतानिरूपितानु-

ठाप्यतावदित्यर्थः । एवं चात्र प्रयुक्तत्व मनुष्ठाप्यत्वरूपमिति ध्येयम् । तस्य पूर्वस्य ।

अदृष्टत्वादिति । लौकिकप्रमाणागम्यत्वादित्यर्थः । एवं च श्रृङ्खागानुष्ठानमन्तरा अपूर्व-

स्योत्पत्तौ प्रमाणाभावेन तदर्थमनुष्ठानावश्यम्भावेन नानर्थंक्यापत्तिरिति भावः ।
 

 
सर्वेषां प्रधानान्वयस्याभ्यहिंर्हितत्वात् प्रधानभूतेन फलेन साकमन्वयमाशङ्कते--नचै
-
वमिति । फलप्रयुक्तत्वमेवेति । अत्र च फलशब्देन प्रधानफल मेवा भिधीयते । एवञ्च.
-
यथा दर्शपूर्णमासपदाभिधेयानां षण्णां यागानां स्वर्गफलसम्बन्धः सिद्धान्ते, एवमझाङ्गाना.
-
मपि स्वर्गार्थत्वमेव भवतु, न यागीयापूर्वार्थत्वमिति शङ्किदुतुराशयः । भावनायाः करणा-

काङ्क्षायां भावार्थाधिकरणन्यायेन समानपदश्रुत्या घास्धात्वर्थस्यैव करणत्वेनान्वये जाते त.
-
न्मात्रस्य करणत्वं न सम्भवतीति तस्य स्वोपकारजनकपदार्थापेक्षायां सत्यामेव तत्राज्ञा-
ङ्गा-
नामन्वयश्स्याभ्युपगमनीयतया तत्स्वरूपार्थत्वे पुनरानर्थ क्यप्रसक्तौ तदुपस्थापिततज्जन्या-
-