This page has been fully proofread once and needs a second look.

निरूपणम् [^१]
 
सारविवेचिनो व्याख्यासंवलितः
 
(१)
दर्शपूर्णमासमयाजयोः संबन्धः कल्थ्यः, उपकारोऽपि i
 

 
किं आरादुपकारकस्थले हि प्रकरणं विनियोजकम्, इतरत्र तु 'ब्रोव्रीही-

न्
प्रोक्षती' ति वाक्यमेव । ब्रोव्रीहि पदेनापूर्वसाधनलक्षणां कृत्वा क्रतौ विनि
-
योजकमिति बलीयस्त्वम् ।
 
(

 
[^
)] यदुक्तम्--'अङ्गगुरोविरोधे च तादर्थ्यात्' इति न्यायेन दुर्बलत्वमिति,

तदसत्; नहि ब्रीह्याद्युद्देशेन विधोधीयमानं प्रोक्षणादि तदर्थं भवति, तत्स्वरूपे
मा

नर्थक्यात्, किन्तु तत्संस्कारद्वारा क्रत्वर्थमेव, सन्निपत्योपकारकाणामु
-
त्पत्त्यपूर्व प्रयुक्तत्वस्य वक्ष्यमाणत्वात् । श्रत उभयविधमष्प्यङ्गजातं क्रत्वर्थ मे
-
वेति नाङ्गगुणविरोधन्यायावतारः । दीक्षणीयादेः पर्वानुग्रहस्तु दोदीक्षणीया-

द्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वा
-
नुग्रहेण स वाबाध्यत इति । तत्सिद्धं सन्निपत्योपकारक स्यारादुपकारकाद्व-
ब-
लीयस्त्वम् ।
 

 
अतएव "स्थागौ स्थाण्वाहुतितिं जुहोती" ति विहिता स्थाण्वाहुतिः यूप.
-
 
[commentary]
 
वाक्योपादानमनुपपन्नं स्यादित्येकवाक्योपादानान्यथानुपपत्या कल्प्यमित्यर्थः । दर्शपू
-
र्ण
मासप्रयानाजादेरिति । दर्शपूर्णमासयोः प्रयाजादीनाञ्चेत्यर्थः । कल्प्य इति ।

तयोः भिन्नस्थले पाठात् समभिव्याहाराभावेन प्रकरणपाठान्यथानुपपत्या परं सम्बन्ध
;
कल्प्य इत्यर्थः । उपकारोऽपीत्यनन्तरं कल्प्य इत्यनुषज्यते । एवं च
उभयकल्पनापेक्षया

एककल्पनाया लघीयस्त्वेन सन्निपत्योपकारकस्यैव प्राबल्यमायातमिति भावः ।
 
19
 

 
ननु आरादुपकारकस्थलेऽपि उपकार्योपकारक योरेक प्रकरणपाठरूपादधिकाराख्य.
-
प्रकरणात् सम्बन्धः क्लृप्त एव । अन्यथा आग्नेयीन्यायोच्छेदापत्तेः; तत्र हि आग्नेय्या
श्रा

ग्नोनीधमुपतिष्ठत' इत्यत्र प्रकृताप्रकृतसाधारण्येन सर्वासामग्निदेवताकानामृचां

ग्रहणं उत प्रकरणपठितानामाग्नेयीनामेवेति संदिह्य प्रकृतापूर्वसानत्वस्य प्रकृतासु क्लृप्त-

त्वेनोपकारस्य क्लप्तत्वात् द्वारमात्रस्य कल्पनीयत्वात् प्राबल्यम् । अप्रकृतानां तु उप-

कारद्वारयोरुभयोरपि कल्प्यत्वात् दौर्बल्यमिति प्रकृतानामेव ग्रहणमित्युक्तम् । श्रतः काला-

त्ययापदिष्टोऽयं हेतुरित्यस्वरसादाह - --किञ्चेति । इतरत्र सन्निपत्योपकारकस्थले ।

वाक्यमेवेति । अत्र समभिव्याहारमात्रेणाप्यङ्गत्वबोधने प्रकृतकार्यसिद्ध्या सत्या अपि

द्वितीया श्रुतेर
प्रयोजकत्वमभिप्रेत्येदमुक्तमिति ध्येयम् । बलीयस्त्वमिति ।
सन्निपत्योपकारक
-
स्येति शेषः ।
 

 
दृष्टान्ते प्रकृतवैषम्यं निरूपयति यदिति । तदर्थमिति । तन्मात्रार्थमित्यर्थः ।

व्रीहिस्वरूपम।मात्रोद्देशेन विहितमिति यावत् । क्रत्त्वर्थमेवेति । यद्यप्यस्ति सन्निपत्योपका

रकारादुपकारकयोः उत्पत्त्यपूर्वप्रयुक्तत्व परमापूर्वप्रयुक्तत्वकृतो मेभेदः, तथापि क्रत्वर्थत्वमु
-
भयोरविशिष्टमित्यर्थः । दीक्षणीयाद्यर्थ एवेति । दीक्षणीयास्वरूपे श्रानर्थक्यप्रसकी
क्तौ
तज्जन्योत्पत्यपूर्वार्थत्वस्य स्थापितत्वादिति भावः ।
 
तेन ।
 

 
प्रधानपर्वानुग्रहेण । प्रधानभूतसोमयागसम्बन्धिन: पर्वरूपस्य कालस्य योऽनुप्रह
ग्रहः
तेन । स
दीक्षणीयापर्वानुग्रहः । स्थाणाविति । यूपत्व्रश्चनापादानभूतः काष्ठविशेषः

 
[^
.] दर्शपूर्णमासयोः प्रयाजानुयाजयोः
 

 
[^
.] यच्चोक्त.