This page has been fully proofread once and needs a second look.

स्योपकारकाण्या राहुदुपकारकाणीति चोच्यन्ते । तत्र कर्माङ्गद्रव्याद्युद्देशेन विधी-
यमानं कर्म सन्निपत्योपकारकम् । यथा - --अवघातोशतप्रोक्षणादि । तच्च दृष्टार्थम-
दृष्टार्थ दृष्टादृष्टार्थं च । दृष्टार्थमेवघातादि । अदृष्टशटार्थं प्रोक्षणादि । द्वदृष्टादृष्टार्थं
पशुपुरोडाशयागादि । तद्धि द्रव्यश्त्यागांशेनादृष्टं देवतोद्देशेन च देवतास्म-
रणं दृष्टं करोति । इदमेव वाचाश्रमिकमैयिकर्मेत्युच्यते ।
 
तच सन्निपत्योपकारकं द्विविधम् - --उपयोक्ष्यमाणार्थमुपयुक्तार्थं चेति ।
तत्रावघातप्रोक्षणादि उपयोक्ष्यमाणार्थम्, बोहोव्रीहीणां यागे उपयोक्ष्यमाणत्वा-
त् । प्रतिपत्तिकर्म इडाभक्षणादि उपयुक्तपुरोडाशादिसंस्कारकम् । उपयु-
कस्या (क्तस्या [^)] कीर्णकरतानिवर्तकं कर्म प्रतिपत्तिकर्म ।
 
८२[commentary]
 
संबध्य उपकुर्वन्तीति सन्निपस्त्योपकारकाणि । आरादुपकारकाणीति । आरात्
साक्षात् द्रव्यादिसंबन्धमन्तरा उपकुर्वन्तीत्यारादुपकारकाणि ।
 
तत्र सन्निपत्योपकार कारादुपकारक योर्मध्ये । प्रोक्षणादीत्यादिपदेन स्विष्टकृत्पशु-
पुरोडाशयागेडाभक्षणादयो गृह्यन्ते । सन्निपस्त्योपकारकं विभजते - तथ्--तच्चेति । दृष्टः
प्रत्यक्षावगतः अर्थः प्रयोजनं यस्येति विग्रहः । श्रदृष्टार्थमिति । अदृष्टं अपूर्वं अर्थः
प्रयोजनं यस्येति विग्रहः । अवघातादीत्यादिपदेन पेषणसंयवनादयो गृह्यन्ते । प्रोक्ष-
गाणादीत्यादिपदेन पात्रा ग्निपरिधि सम्मार्गपर्यग्निकरणादयो गृह्यन्ते । सम्मार्गादयो हि पूर्व-
शोधितेष्वेव पात्रेषु पुनः क्रियन्ते । स्तनअतस्तत्र केवलमदृष्टमन्तरा न किञ्चित् दृष्टं प्रयोजन-
मस्तीति भावः । पशुपुरोडाशेति । पशुयागाङ्गभूतः यस्तद्देवताकः पुरोडाशयागस्स
इत्यर्थ: । पशुपुरोडाशयागादीत्यादिपदेन स्विष्कृद्वाजिनयागादयो गृह्यन्ते । कथमे-
षामुभयार्थता ? तदुपपादयति- तही-तद्धीति । अस्ति यागादौ अंशत्रयं - --उद्देशांशः, त्यागां-
शः, प्रक्षेपांशश्चेति । उद्दिश्य हि काश्चन देवतां हविस्त्यज्यते । त्यक्तस्य द्रव्यस्य विहित -
देशे अग्न्यादौ प्रक्षेपश्च क्रियते । अतश्च पशुपुरोडाशयागादीदौ त्यागांशेनादृष्टं परमुत्पा.-
द्यते न किश्ञ्चित् दृष्टं प्रयोजनम् । उद्देशांशेन पूर्वं वपायागे उपयुक्तायाः हृदयाद्यङ्गयागे
चोपयोक्ष्यमाणायाः देवतायाः स्मरणरूपं दृष्टं प्रयोजनमुत्पाद्यते। पुरोडाशयागकाले
स्मृताया देवतायाः हृदयाद्यज्ञङ्गयागकाले शीघ्रोपस्थितिसम्भवादिति पुरोडाशयागः दृष्टादृ-
ष्टरूपोभय प्रयोजनकश्चात्वात् दृष्टादृष्टार्थ इत्यर्थः । उभयार्थसन्निपत्योपकारकस्य नामान्तरं
ज्ञापयति- -इदमेव चेति । यत् दृष्टादृष्टार्थ कर्मानुपदमुक्तं तदेवेत्यर्थः । यथाहुः पार्थ-
सारथिमिश्रा:- राः--दृष्टादृष्टं च किञ्चित् कर्म, यदाश्रयिशब्दाभिधानायकं भजते,
यथा पशुपुरोडाशयाग इति । एवञ्च 'इदमेव सन्निपत्योपकारकमेव

न त्यावारादुपकारक मित्यर्थः' इति सन्नित्योपकारकस्य निखिलस्यापि श्राश्रयिक स्वर्मत्वं
वदन् अर्थसङ्ग्रहव्याख्याता निरस्तो वेदितव्यः ॥
 
सन्निपस्योपकार त्योपकारकमङ्गं विजते. -तश्--तच्चेति । उपयोक्ष्यमाणार्थमिति । उत्तरत्
यागे उपयोक्ष्यमाणं यत् व्रीह्यादि तदर्थमित्यर्थः । तदेवोपपादयति- ब्-व्रीहीणामिति ।
आकीर्ण करता निवर्त्तकमिति । श्राकीर् संकीर्णं व्याप्तं करोतीत्या कीर्याणकरम्, तत्ता

[^
] कीर्णतानिव,