This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सार विवेचिनोव्याख्यासंवलितः
 
दर्शपूर्णमासा-
एतत्सहकृतेन विनियोगविधिना--समिदादिभिरुपकृत्य
दर्शपूर्णमासा-
भ्यां यजेते--त्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि
--
सिद्धरूपाणि क्रियारूपाणि चेति ।
 

 
तत्र सिद्धरूपाणि जातिद्रव्य सङ्ख्यादीनि । तानि च दृष्टार्थान्येव किया-

रूपाणि च द्विविधानि--गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्निप
-
 
[commentary]
 
लिङ्ग समाख्ययोर्विरोधे--भक्षानुवाकान्तर्गतानां
'अश्विनोस्त्वा बाहुभ्या
यां'
सध्यास' मित्यादीनां समाख्यया
प्राप्तं भक्षाङ्गत्वं बाधित्वा लिङ्गेन ग्रहणावेक्षणा दौ
 
लिङ्ग समाख्य

विनियोगः ।
 
एवं वाक्यक्रम
योर्विरोधे-भज्ञानुवाकान्तर्गतानां
सध्यास' मित्यादीनां समाख्यया प्रा
विनियोगः ।
 
एवं वाक्यक्रम योर्विरोधे-
-'युवा सुवासाः परिवीत श्रागात् स उ श्रेयान्

भवति जायमानः' इति ग्रूयूपपरिव्याणाङ्गभूतस्य मन्त्रस्य स्थानादग्नीषोमीयाङ्गत्वे प्राप्ते

तद्बाधित्वा परिवीतपदैकवाक्यत्वात् सवनीयपश्वङ्गत्वम् !
 

 
वाक्यसमाख्ययोर्विरोधे--ज्योतिष्टोमादिप्रघाधानानामाध्वर्यवसमाख्यया श्रध्वर्युक
-
र्
तृकत्वे प्राप्ते तद्बाधित्वा स्वर्गकामादिपदैकवाक्यत्वादर्थिमात्र विषयत्वम् ॥
 
८१
 

 
एवं प्रकरण समाख्ययोर्विरोधे- -पौरोडाशिककाण्डपठितानां प्रयाजादीनां समा-

ख्यया पुरोडाशमात्राङ्गत्वे प्राप्ते तद्बाधित्वा प्रकरणात् सर्वदर्श पूर्णमासार्थत्वम् । एवम
-
नेकस्य शेषस्यैकशेषिणं प्रति विनियुज्यमानस्यापि प्रमाणान्युदाहरणीयानि, एतत्सर्वे
वं
वार्तिकादौ सम्यङ्निरूपितं तत एवावगन्तव्यम् विस्तरभयात्तु नेह प्रतम्न्यत इत्याशये

नाह - --सङ्क्षेपत इति ।
 
3
 

 
एतत्सहकृतेन । श्रुत्यादिप्रमाणषट्कविशिष्टेन । समिदादिभिः । 'समिधो

यजतो त्या ती'त्यादिवाक्यविहितैः प्रयाजानूयाजादिभिः । एवंरूपेणेति । यद्यपीदं न प्रयोगवि.
-
धिस्वरूपम् श्रत अङ्गविध्येकवाक्यतामापन्नः प्रधानविधिरिति प्रयोगविधिस्वरूपम भिघास्यति
धास्यति
ग्र
न्थकारोऽप्यनुपदमेव । तथापि तैस्तैः प्रातिस्विकविधिभिः श्रुत्यादिसहकृतैः तत्र तत्र

विनियुक्तस्याङ्गकलापस्य प्रयोगविधिरनुष्ठापको भवतीत्याशयेनेदम् ।
 
>
 

 
जातिद्रव्य संख्या दोनोदीनीति । जातिः ब्राह्मणत्वादिः । द्रव्यं श्व्रीह्यादि, संख्या

एकस्वादिः, श्रादिपदेन अरुणादिगुणस्य पुंस्त्वादेर्लिङ्गस्य च परिग्रहः। दृष्टार्थाम्न्ये.
-
वेति । तैः क्रियानिर्वृत्तिरूपदृष्टप्रयोजनस्यैव जननादिति भावः । क्रियारूपाणि विभजते-
-
क्रिया रूपाणि चेति । गुणकर्माणोणीति । गुणभूतानि कर्माणि गुणकर्माणि इति

मध्यमपदलोपिसमासः । एवं प्रधानकर्माणीत्यत्रापि । गुणकर्मणि द्रव्यस्य प्राधान्यं

कर्मणो गुणत्वम्, यथा 'व्रोरीहीनवहन्ती'त्यत्र बीव्रीहीणां प्राधान्यं अवहननस्य तदङ्गता ।

प्रधानकर्मणि कर्मणः प्राधान्यं द्रव्यस्य गुणत्वम्, यथा--प्रयाजादौ कर्मणः प्राधान्यं

आज्यादेस्तदङ्गता । यथाह सूत्रकार:- रः--"तानि द्वैधं गुणप्रधानभूतानि यैर्द्रव्यं न

चिकीर्ष्यते तानि प्रधानभूतानि । द्रव्यस्य गुणभूतत्वात् । यैस्तु द्रव्यं चिकी-
ये

र्ष्य
ते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात्" इति । एतान्येवेति । यानि

क्रियारूपाणि गुणकमंर्मप्रधानकर्माणि तान्येवेत्यर्थः । सन्निपस्त्येति । सन्निपश्य हत्य द्रव्यादिषु
११मो० न्या०
 
P