This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ समाख्या-
( समाख्यानिरूपणम् )
 

 
समाख्या यौगिकः शब्दः । सा च द्विविधा - --वैदिकी लौकिकी चेति ।

तत्र होतुः 'चमसभक्षणाङ्गत्वं 'होतृचमस' इति वैदिक्या समाख्यया । अध्व
-
र्यो
स्ततत्पदार्थाङ्गत्वं लौकिक्या 'भाध्वर्यव' मितिस माख्ययेति संक्षेपः ।

 
तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि ।

 
[commentary]
 
ति । वैदिकी । वेदे श्रुता । लौकिकी याशिज्ञिकसम्प्रदायसिद्धा ।

 
श्रुत्यादिनिरूपणमुपसंहरति - 0--तदेवमिति ॥
 

 
एवं श्रुत्योर्विरोधे- -ऐन्द्रीमन्त्रस्यैव तद्धितश्रुत्या प्राप्तमिन्द्राङ्गत्वं बाधिस्वा तृती-
या

या
श्रुत्या प्रलया गाईंपत्या त्वम् ।
 
८०.
 
र्हपत्याङ्गत्वम् ।
 
लिङ्ग योर्विरोधे- -मुख्यसामर्थ्येन गौण सामर्थ्यस्य बाधः, यथा- -'बर्हिर्देवसदनं

दामी' त्यत्रैव गौणसामर्थ्य प्राप्तमुल पराजिल वनाभस्ङ्गत्वं बाधित्वा मुख्यसामर्थ्येन बर्हिर्
-
वनाङ्गत्वम् ।
 

 
वाक्ययोर्विरोधे- '-'त्सरा वा एषा यज्ञस्य । 'तस्मात् यत्किञ्चित्प्राचीनम.
-
ग्नीषोमीयात् तेनोपांशु चरन्ति' इत्यत्रोपांशुत्वस्य व्यवहितयज्ञपदसम्बन्धरूपं वाक्यं

बाघिधित्वा सन्निहितयत्किञ्चित्पद सम्बन्धरूपात् वाक्यात् भागधर्मत्वम् ।
 

 
क्रमयोर्विरोधे--काम्येष्टिकाण्डपठित योर्द्वयोर्याज्ययोरिन्द्राग्नि देवतयोस्सन्निधाना
-
विशेषादैन्द्राग्नद्वयाङ्गत्वमनियमेन प्राप्स्यमानं बाधित्वा यथासंख्यपाठात् प्रथमस्य प्रथ
-
माङ्गत्वम्, द्वितीयस्य द्वितीयाङ्गत्वम् ।
 

 
समाख्ययोर्विरोधे- श्राब्-आध्वर्यवमिति सामान्यसमाख्यां बाधित्वा याजमान मिति

विशेषसमाख्यया याजमानेषु पदार्थेषु यजमानकर्तृत्वम् ।
 

 
एवं श्रुतिवाक्ययोर्विरोधे- श्रा-आरुण्यस्य वाक्या दे कहायन्यङ्गत्वं प्राप्यमानं

बाधित्वा तृतीयाश्रुत्या क्रयाङ्गत्वम् ।
 
-
 
-
 

 
श्रुतिप्रकरणयोर्विरोधे- -'एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्य' इत्यादीनां

सामिधेन्यनुवचनानां प्रकरणाद्दर्शपूर्ण मासाङ्गत्वं बाधित्वा षष्ठी श्रुत्या प्रतिष्ठादिरूपफलार्थखम् ॥

श्रतिक्रम योर्विरोधे- -रशनाधर्माणां त्रिवृत्त्वदर्भमयीत्वादीनां क्रमादग्नीषोमीया-

ङ्ग
त्वं बाधित्वा श्रुत्या यूपाङ्गत्वम् ॥
 
-V
 

 
श्रुतिसमाख्ययोर्विरोधे- -पौरोडा शिकमिति समाख्याते दर्शपूर्णमास काण्डे पठि
-
तानां 'इषे त्वे'त्यादीनां समाख्यया पुरोडाशाङ्गत्वं बाधित्वा 'इषे वेति शाखां छिन
-
त्ति' इतीतिकरणरूपया श्रुत्या शाखाछेदनाङ्गत्वम् ॥
 

 
एवं लिङ्गप्रकरणयोर्विरोधे- -पूषानुमन्त्रण मन्त्रांमन्त्राणां प्रकरणात् दर्शपूर्णमासयागा-

ङ्ग
त्वं बाधित्वा लिङ्गात् पूषयागाङ्गत्वम् ॥
 

 
लिङ्गस्थान योर्विरोधे--ज्योतिष्टोंटोमप्रकरणे भक्षावांन्तरप्रकरणे श्रुतयोः भक्षणा-

र्थानुज्ञापनानुज्ञार्थयोर्मन्त्रयोः 'उपहूत उपयस्वे' त्यनयोः क्रमात् प्रथमस्यानुज्ञापना.
धं
-
र्थ
त्वे द्वितीयस्य चानुज्ञार्थत्वे प्राप्ते तद्बाधित्वा लिनाङ्गात् द्वितीयस्यानुज्ञापने प्रथमस्य

चानुज्ञायां विनियोगः ॥
 
-