This page has not been fully proofread.

महिषशतकम्
 
निर्धनोपीति । गुरुमुद महासंतोषाय, महान्तो रेणवो यस्याः सा, वां महारेणुकां स्त्रीयां
लसन्ती शोभमाना या तनुः, तां निघुनोषि कम्पयसे । रूढ रूढ मुत्पद्योत्पच स्थितमिति शेषः ।
अशेषं यथा तथा अर्जुनकुलं तृणवर्गम; 'यवसं तृणमर्जुनम्' इत्यमरः । आमूलं मूळमारभ्व उन्मूल-
यन्नुत्पाटयन, कीला लैजलैः; 'पयः कीलालमृतम्' इत्यमरः । भारतेषु पूरितेषु विस्तृतसर:सु
महाजलाशयेषु आमज्य संतुष्टधीः प्रसन्नबुद्धिः, हे महासैरिभ त्वं भार्गवराताम्यं परशुराम साम्यम्,
अचुना इदानीं घत्से। परशुरामपक्षे - लसतनुं शोभितदेहां गुरोः भृगोहः मुदे स्वीयां स्वकीय-
मातरं महारेणुकां रेणुकादेवीम् । अर्जुनकुलं कार्तवीर्यार्जुनकुलम् ; फीलालेः रक्तैः, 'शोणितेऽम्भस्त्रि
कीडालम्' इत्यमरः । क्षत्रकुलं हत्वा रक्तसरसि पितृतर्पण कुर्यात तलतिज्ञानादिति भावः ॥
 
४२
 
मञ्जूषाञ्चित रौद्रधन्वसुदृढज्याकर्षणे ख्यातिमा-
सीतायां प्रणयं करोपि न जनस्थाने च बरसे भवम् ।
वाहिन्यां कुरुषे तथा शरशिरश्छे यथेष्टं चर-
त्रामस्त्वं निजलक्ष्मणान्विततया श्रीमलँडुलायप्रभो ॥ ७५ ॥
 
&
 
मञ्जूपेति । मञ्जुः मनोझा उषा लवणाकर भूमिः; 'उषः स्याल्लत्रणाकरः' इत्यमरः। तथा
अम्बितो युक्तः रौद्रः भयंकरः धन्वा मरुभूमिः, 'समानो मरुधन्वानो' इयमरः । सुदृढभ्या
कठिनभूमिः तथोराकर्षणे ख्यातिमान् प्रसिद्धिवान् । सर्वोऽपि भूमिहिषेण ऋष्टुं योग्येति भावः ।
सीतायां लाङ्गलपद्धतौ; 'सीता लङ्गलपद्धतिः' इयरः। प्रणयं स्नेहं करोषि । जनस्थाने जना-
बासे भयं न बस्ने । वाहिन्यां नयां शराणां दर्भाणां शिरश्छेदमप्रखण्डनं कुरुते यथेष्टं यथाभि-
लषितं चरन् भक्षयन् । निजलक्ष्मणा निजाचह्ननान्विततया श्रीमायभो त्वं रामः दाशरथिः ।
रामपक्षे--मञ्जूषायां पेटिकायामश्चितं रौद्रं रुद्रसंबन्धि यद्धनुशख सुदृढा अतिकठिना ज्या
मौर्वी; मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । सीतायां जनकात्मजायाम; जनस्थाने
खरदूषणादिराचसावासे; रामः स्वयमेकोऽपि चतुर्दशसहस्रराक्षसमध्ये न त्रिभेतीति भावः ।
बाहिन्यां सेनायाम, आशराणां राक्षसानां शिरश्छेदं, चरन् संचरन्निति ॥ ७५ ॥
 
6
 
कृष्णस्ते सहजो हलं वहसि च स्कन्धे प्रलम्बाकृतिं
 
स्वं धूनोषि इलाचलेन भरणीन्मूलयस्वाग्रहात्
श्रीमत्कार सादरोऽसि मदिरां पातुं च संकर्षणः
 

 
साक्षाच्वं बलराम एव हि वदनीलांशुकं स्वं वपुः ॥ ७६ ॥