This page has not been fully proofread.


 
प्रकर्षण हादं संतोष आसमन्तात्पुष्णातीति तारसरण, उपनिषद्वरं निषद्वरस्य पस्य समीषम् ;
'निषद्वरस्तु जम्बाल: इत्यमरः । प्राप्तस्य, पृथुतरस्तम्मात् दृढस्थूलतरस्तम्भात् बहिर्नितः
गच्छतः । स्तम्भस्यास्पपरिमाणले तमुत्पाट्य पलायनसंभवादिति भागः । लोकानां जनानां स्थित
नृत्यर्थ निजां स्वाभाविकों केदारलक्ष्मी केदारजनितश्रियं बनधान्वादिरूणां शिवस्व प्राप्तस्य हे का
खरेश्वर विभो तब श्रीमन्नृसिंहस्य चको भेदः १ कोऽपि भेदकधर्मो वः सीत्यभः । नृसिंहषधे-
क्षेत्रज्ञस्य सर्वप्राणिना मन्तर्यामितया आत्मरूपस्य; क्षेत्र जात्मा पुरुष: '
इत्यमरः । हिरण्यस्म
हिरण्यासुरस्य वर्धन छेदनं करोतीति वाहजस्य । प्रह्लाई तत्पुत्रं निजभकमा पुष्णतो रक्षतः ।
उपनिषदूरं नृसिंहतापिनीप्रभृतिम् पृथुतरस्तम्मानिर्यवः, स्तम्मादेव नृविहागिर्भावादिति भावः ।
लोकानां भूरादीनां स्थित अवस्थानार्थ निजाई स्वीयोत्सङ्गप्रदेशे दारास्मिका कलवात्मिका
शिवस्य प्राप्तस्य; हिरण्याक्षं इत्या नदीचरक्त पोतबदो भगवतः क्रोधाविश्ववक्षा-
जगत्संदारे कृतोद्योगस्य लक्ष्मीसंनिभानात्को चशान्तिरिति पौराणिक कजाऽनुसंधेया ॥ ७२ ॥
 
4
 
;
 
या
 
कौपीना तथा स्थितोऽसि चरसि त्वं दण्डहस्तान्वितः
 
सोत्साई बलिना समं कलयसि स्पर्धा प्रतिस्पर्धिना ।
पाद न्यस्य रसातले स्वत्रपुषा त्वं पुष्करं गाइसे
 
वेन त्वां महिष त्रिविक्रम नारायणं माहे ॥ ७३ ॥
 
काविति । को भूमौ ; 'गोत्रा कुः पृथिवी' इत्यमरः । पाङ्गतबाङ्गता सितो.
 
ऽसि । दण्ड हस्ते यस्य स ताशेनान्वर । स्रोत्साई गथा तथा बलिना बळवता प्रतिस्प
 
1
 
1
 
धिंना प्रतिद्वंद्विना स्पर्धा कल कलयात रातले उसके पार्द न्वश्व स्ववपुषा स्वं पुष्करं जळं
गाहले प्रविशसि । तेन कारणेन त्रिविक्रम त्रिविक्रमागतारक नारायणं महाविष्णुं मन्महे
जानीमः । त्रिविक्रम पक्षे - कौपीनाङ्गतापाया गायनाबवारस्य ब्रह्मचारिवेष-
स्वात् । दण्डयुक्तो इस्तः दण्डहस्तः तेनान्वितः बलिना वैरोचनिना। रमातडे पाताले एक बाई
निक्षिष्य पुष्करं गगनम्; 'ब्योम पुष्करमम्बरम्' इत्यमरः । त्रिविक्रमकुवं पदनयविक्षेपकतम् ॥
 
निर्धूतोषि लनुं गुरुदे स्वीयां महारेणुकां
रूदं रूदमशेष मर्जुनकुलं चामूलहुन्मूलयन् ।
कीलालैर्मरितेषु विस्तृत वरःस्वामज्य संतुष्टी
 
त्से भार्गवरामसाम्यमधुना श्रीमन्महासैरिभ ॥ ७४ ॥
 
M.S.6