This page has not been fully proofread.

महिषासम्
 
स्वीयत्वेन चकच्छपालिषु सदा प्रीति दमास्साशये
तेन स्वं महिषेन्द्र नूनमधुना कूर्मावतारो हारः ॥ ७० ॥
 
बजादिति । वज्रादपि हीरकादपि अतिनिष्ठुरमतिकठिनं तव पृष्टं भरायां भूम्यामधि-
विमुपविष्टम् । तब निःश्वासातु पयोनिधेरषि महाहदस्यापि, प्रक्षोभः कलुपीकरणम् ; रात्र
दक्षाः समर्थाः । आशये जलाशये कच्छानामनुपानाम; 'आभिमुख्येऽथ कच्छ: स्वादनूप...'
इति विश्वः । पालिषु समृहेषु स्वीयत्वेन स्वकीयत्वेन प्रीति द्धाति । तेन कारणेन हे महिषेन्द्र
कूर्मानवारो इरिर्नूनम् । कूर्मपक्षे - वरायां धूम्यामधिष्ठितं पृष्ठं पृष्ठभागः । कच्छपानां कूमांणा-
मालिषु समूहेषु, आशये अन्वःकरणे; अन्यत्सर्व समानम् ॥ ७० ॥
 
उत्साहेन पुरा वराहवपुषा शृङ्गेण गामुद्धर-
स्पुद्दामात्यगुणः सितस्ववदनं व्यावृत्य चालोकसे।
सौकर्य भुवनानि पातुमयसे वक्त्रे महाविस्तृते
 
तवां वेतबराइमूर्तिमधुना जाने महासैरिभ ॥ ७१
 
उत्साहेनेति । उत्खान संतोषेण पुरा प्रथमं बरः श्रेष्ठः आइबो युद्धं पुण्णासीति
बाहश:; तेन शृङ्गेण विषाणेन गां धेनुमुद्धरधि गवा युद्धप्रसको गांप्रेण शिषीत्यर्थः ।
उद्दामः उत्सृष्टदामक आत्मगुणो यस्य स तादृशः । दामेति बहुपशुबन्धनयोग्यमहारज्जो प्रसिद्धिः ।
तस्मादात्मबन्धनरज्जु किवा वाबसीत्यर्थः । सितं श्वेतं स्वबद्नं स्वमुखं व्यावृत्य परावृक्ष
आलोक से ईक्षसे । भुवनाने जळानि; 'भुवनं विष्टपे लोके सलिपि वियत्यपि' इति बिश्वः ।
पातुं सौकर्य सुकरत्वं महाविस्तृते; तटाकादाविति शेषः । अयसे प्राप्नोषि । तस्मात्वां वेतवराह-
मूर्तिमहं जाने। बराइपक्षे- बराइबपुषा सूकरदेहेन गां भूमि ; महाविस्तृते बक्त्रे सोकर्ष सूकर-
भागम् ; कण्ठाइयो मानुषाकारस्यादिति भावः । भुवनानि लोकानि पातुं रक्षितुम् ॥ ७१ ॥
 
-
 
क्षेत्नशस्य हिरण्यवर्धन कृतः प्रह्लादमापूष्णतः
 
प्राप्तस्योपनिषद्वरं पृथुतरस्तम्भाद्वाहनिर्यतः ।
लोकानां स्थितये जितस्य च निजां केदारलक्ष्मी परां
 
को मेदस्तव कासरेश्वर विभो श्रीमन्नृसिंहस्य च ॥ ७२
 
क्षेत्वज्ञस्येति । क्षेत्रं स्वकृष्टशास्यादिक्षेत्रं जानातीति क्षेत्रज्ञः । गृहाम्युक्तः परिचय-
बञ्चारली बकेशरमेच यच्छतीति भावः । हिरण्यस्म सुबर्णस्य वर्धनं वृद्धिं करोतीति बाटल