This page has not been fully proofread.

मेघसंदेशे
 
तेन तीर्थान्तरेभ्यः प्रकृष्टसु-
कचन गिरिकुडुङ्गे संभूतिरिति ध्वन्यते;
कृतप्रसावकत्वं च । जह्रोः कन्यां महातपस्विनो राजधैर्जदोर्धर्म-
पक्षपातेन पुत्नीत्वमुपगताम् । अनेन तत्तादृशमहिमनिधेरपि देव्या-
स्तपस्विषु सविनयत्वम्, ततश्च तपसोऽनतिक्रमणीयवीर्यत्वं च प्रती-
यते । सगरतनयस्वर्गसोपानपति सगरपुत्राणां षष्टिसहस्रस्य कपि-
लमुनिकोपजातवेदसि शलभीभूतानामलब्धपुण्यगतीनां स्वर्गारोह-
णस्य सोपानपरंपराभूताम्, तजलस्पर्शनानन्तरं तेषां चिताभस्मभू-
तानां पुण्यलौकारोद्दणदर्शनात् । अनेनाबुद्धिपूर्वकमासेबनेऽपि तस्याः
प्रभूतदुरितप्रक्षालनक्षमत्वम्; प्रबलभक्तिश्रद्धापुरःसरत्वे तु किंपुन-
रिति प्रकाश्यते । 'अपहृत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथापहृत्य पाप्मानं गङ्गा भाति सरिद्वरा ॥ इति, 'श्रुताभिलषिता
दृष्टा पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिने
दिने ॥' इत्यादिपुराणवचनानि । अथ तस्याः पावनत्वातिशय-
हेतुं भङ्गया प्रकाशयति-- गौरीबक्त्रे श्रीपार्वत्या मुखे । भ्रुकुटि-
रचनां निजप्रणयतपोविशेषैर्निर्व्याजक्रीते स्मरहरशरीरे योषिदन्तर-
स्पर्शमसइमानाया देव्याः सपत्नीरोषसंभूतां ललाटकुटिलसिराविक-
तिम् । विइस्येव सौभाग्यसंभूतेन मदेनानादरादपहस्येवेत्युत्प्रेक्षा ।
फेनैरिति । धवलत्वातिशयेन दशनकिरणविशदहासविलाससाधर्म्य
फेनानां प्रतीयते । केशग्रहणमकरोत् जटाजूटकोटरमाश्रितवती ।
अतिरागिण्या रमण्या दयितमुखाम्बुजचुम्बने क्रियमाणे यत् शिरो-
कद्दाकर्षणम्, तत् कृतवतीवेत्यर्थः । तत्र हेतुः - इन्दुलग्नोर्मिहस्ता
शिरःशेखरीभूत शिशिरकरकलाकलितकल्लोलकरेति यत्, अत इति
 
७८