This page has been fully proofread once and needs a second look.

1
 
प्रथमाश्वासः ।
 
बाद
 
सात्विकतया तव तादृशेष्वेव बहुमतिरिति प्रकाश्यते । सारस्वतीनां

सरस्वत्याख्य महानदीसंबन्धिनीनाम् । अन्तः शुद्धः रजस्तमोमलवि-

युक्तान्तरात्मा, धवल इत्यपि स्फुरति । भविता असि भविष्यसि ।

भवितेति तृजन्तमिदं रूपं भविष्यत्काले । वर्णमात्रेण बाह्यरूपेणैव

श्यामः सलिलगर्भस्यैव नैल्योदयात्, मलिन इति च स्फुरति । 'मात्रं

कार्त्स्न्येऽवधारणे' इति वैजयन्ती । अत्रोदात्तं विरोधश्चालंकारः ॥

 
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा
णां
जह्नोः· कन्यां संगरतनयस्वर्गसोपानपङ्किक्तिम् ।

गौरीवक्रे भ्रुकुटिरचनां या विहस्येव फेनैः
 

शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥

 
अथ तव मङ्गलान्मङ्गलसंपत्तिः, यतः कुरुक्षेत्रादनन्तरं गङ्गा-

द्वारे भगवती भागीरथी द्रक्ष्यत इत्याह -- तस्मादिति । तस्मात्

कुरुक्षेत्रात् । अनुकनखलं कनखलाख्ये शैले; 'गङ्गाद्वारं युधिष्ठिरं।
र।
पुण्यं तत्ख्यायते राजन् ब्रह्मर्षिगण सेवितम् । सनत्कुमारः कौरव्य

पुण्यः कनखलस्तथा । पर्वतश्च पुरुर्नाम यत् जातः पुरूरवाः' इति

भारतोक्तेः । शैलराजावतीर्णो हिमवतो भारतवर्षप्रारम्भेऽवतीर्ण-

मात्राम् अवतीर्णो न तु जाताम् । अनेन त्रिभुवनविक्रममाणस्य

बलिरिपोरूर्ध्वप्रवृत्त चरणपुण्डरीकवेगखण्डितब्रह्माण्डविवरनिष्ठभूठ्यूतवा-

रिपूरपरिपोपित षितविरिञ्चकरकुण्डिकाजलोपोद्लित धर्मदेवताद्रवरूपाया:,

शिवजटाजूटविधृतवेगायाः सुमेर्वादिक्रमेण हिमवन्तं यावदागतायाः

सुरसरितो भगीरथतपोनुरोधेन भारतेऽवतारः, न तु नन्तरवत्
 
द्यन्तरवत्