This page has been fully proofread once and needs a second look.

७४
 
मेघसंदेशे
 
-9
 
'स क्षत्नंरं नाम वर्णः' इत्यादिभिः क्षत्रशब्दस्य द्वितीयवर्णवाचकत्वाव-

गमान्न केवलं क्षत्रवर्णकूटस्थानाम्, अपि त्वाकुमारस्थविरं क्षत्रवर्णस्यैव

प्रथनं युद्धम् अत्र निर्वृत्तमिति सूचकम् ; निशितविशिखनिवद्दमुखच्च-
स्वश-
कलितकरितुरगरथपदातिपरिषदवयवशिखरिकूटसंकटतया पतितविक-

टमणिमुकुटकटककङ्कटकङ्कणहारसारसनशिरस्त्रातपत्रशस्त्रचामरादि-
मि

भि
श्च लिङ्गैरुन्नेयधन्यराजन्यजन्याद्भुतमित्यर्थः । प्रधनपिशुनम्, न तु

निधनपिशुनमित्यनेन दिव्यमानुविविधव्यूह निर्माण निपुणदुर्मदनरेन्द्र-

धर्मयुद्धवैचित्र्यज्ञापकत्वं ध्वन्यते । कौरवं कुरुजनपदान्तः पाति ।

अथ वा कुरुवंशनरेन्द्राणां स्वभूतं तदिति भुवनचरमाणरससुधाभ-

रितभारतप्रसिद्धमित्यर्थः । भजेथाः सेवेथाः, भक्तिश्रद्धापुरःसरं तत्र.

दिवसं वसेरित्र्थः । राजन्यानां मूर्धाभिषिक्तानां क्षत्रियाणाम् । अ-

नेन कुलपुत्रतया परिपालनाधिकृतत्वाच्च भुजलमत्तानां तेषां स्वयम-

भियोगो ध्वन्यते। शितानां शाणोत्तेजितानाम तिस्त्रतिस्वच्छानां शराणां शतैः

शतशब्दोऽनेकवाची असंख्यैः शरैरित्यर्थः । उपमानबलाद्युगपन्मुक्ते-
तै-
रिति द्योत्य॒ते । गाण्डीवधन्वा गाण्डीवं नाम धनुर्यस्य स इत्यनेनैव वि
-
शेषणेन गाण्डीवहस्तस्य लक्ष्मीवल्लभसुहृदो विजयस्य प्रतीतेरीदृश्या-

श्रोकेचोक्तेश्चमत्कारकारित्वाद्विशेष्यस्य पृथगनुपादानम्; तदुपादानं तु

निरर्थकत्वाद्दोष एव; यथा वामनः-- 'विशेषणमात्रप्रयोगो विशे-
ध्

ष्
यप्रतिपत्तौ ' इति । गाण्डीवधन्वेत्यनेन साधनान्तरनैरपेक्ष्यं ध्वन्ते;

गाण्डीवकुण्डलीकरणपण्डितो यस्य भुजदण्डः, तस्य किं दुष्करमिति

च । धारापातैः पतन्तीभिर्जलधाराभिः । अनेन शराणामक्षयत्वम्,

उपर्युपरि प्रसरणादनुबन्धश्च व्यज्यते । त्वमिवेति । यथा तव निराया-
-