This page has been fully proofread once and needs a second look.

७२
 
मेघसंदेशे
 
अथ तामतीतस्य पथि निरुपमरसानुभूतिर्भाविनीत्याइ-ह-- ता-

मिति । तां चर्मण्वतीम् । परिचितः शिक्षितो भ्रूलतानां विलासो

यैः । अनेन 'भ्रूविलासानभिशैःज्ञैः' इत्युक्तजनपदधूस्वभाववैपरीत्यं

नागरीषु प्रकाश्यते। पक्ष्मोत्क्षेपात् गगनशृङ्गरिङ्गणपरस्यास्य दर्श-
नो

नौ
त्सुक्यादुत्वातानीकृततया चक्षुषां तत्पुटरोमरेखयोरप्युन्नमनात् । उ

परि ऊर्ध्वभायेगे । विलसत्कृष्णशारप्रभाणां विशेषेण निष्प्रत्यूहं प्रस-

रन्ती कृष्णेन कनीनिकानीलिम्ना शारा शबलिता पारिशेष्यात् सित-

भागस्य प्रमाभा किरणमञ्जरी येषाम् । कृष्णादयः शब्दा गुणं गुणिन-

मपिं प्रतिपादयन्ति, 'स्वच्छस्वच्छायायासितेन्दवः' 'फुल्लमल्लिका-

धवलाट्टहास:' इत्यत्र स्वच्छधवलवत् । 'सारङ्गः शबलो वर्णश्चातकः

षट्पदो मृगः । शबले मारुते शारः' इति वैजयन्त्यां शारसारङ्गश-

बलानां पर्य्यायत्वावगतेः, सितनीलसंकलनस्य सारङ्गवर्णतया, 'सित-

नीलसमायोगात्सारङ्ग इति संज्ञितः ' इति दिवाकरेण प्रतिपादनाच्च,

अत्र शारशब्देन कृष्णधवलयोरेव मिश्रत्वमुक्तं वेदितव्यम्; तावत

एवोत्प्रेक्षा-- कुन्दक्षेपानुगमधुकरश्रीमुषामिति । ऊर्ध्वप्रसारितं कुन्द-

कुसुमं कुन्दक्षेपः; 'पुरुषविशेषो विशिष्टपुरुष ईश्वरः' इतिवत्

'अभिनवकरिदन्तच्छेदकान्तिः कपोल: ' इतिवच्च क्षेपक्रिया साम-

र्थ्या
द्रव्यं क्षयति । सितकरणानामूर्ध्वे क्षिप्तानां कुन्दपुष्पाणाम्

अनुगा अनुसारिणो ये स्वभावनीला लोलम्बास्तेषां शोभामपहर-

ताम् । मधुकरशब्देन कुन्दकुसुमानां मकरन्दबहुलतया भ्रमराणां च

मधुसंग्रहलोमाद विश्रममव्यवधानेनानुगमनौचित्यं द्योत्यते । आत्म-

बिम्बं स्वशरीरमण्डलम्; 'दरीगृहद्वारि विलम्बिबिम्बाः"' इतिवत् ।
 
-