This page has not been fully proofread.

प्रथमाश्वासः ।
 
७१
 
र्भगवद्वर्णसाम्यस्यास्मिन्नुपलब्धेच लक्षणया सदृशे चोरशन्दप्रयोगः ।
अथवा अभवद्वस्तुसंबन्धत्वेनोपमापरिकल्पिका निदर्शनेयम् । अथवा
नारायणीयं लावण्यसर्वस्वं त्वयि दृश्यते; तत्सर्वथा त्वया मुषितम् ;
न जानीमस्तत किंचिदवशिष्टं वा न वेति सोत्प्रासवचनम् । एत-
दिन्द्रनीलत्वोत्प्रेक्षानिदानम् । सिन्धोः नद्याः । पृथुमपि स्वभावतो
विस्तीर्णमपि । तनुं दूरदेशवर्तित्वात् प्रेक्षकाणां कृशम् । मुक्तागुण-
साम्यनिर्वाहकमेतत् । प्रवाहमिति । विस्तीर्णायाः पृथ्व्या हारेणापि
तदाकारानुगुणायामेन भवितव्यम्; अतोऽविच्छिन्नप्रसृतं स्रोतस्तदा-
त्मनोत्प्रेक्षितुं योग्यमेवेति भावः । गगनगतयः गगनगमनं येषां
वैमानिकविलासिनां, ते। नूनं प्रायेण । उत्प्रेक्षाद्योतकमेतत् । आब-
र्ण्य आनम्य । अनेन कौतुकातिशययोग्यमेवेति द्योत्यते । एकं
द्वितीयसरविरहितम् । मुक्तागुणं अन्यरत्नासंकीर्णैः प्रशस्तैर्मोकिकैर्गु-
म्भितां हारयष्टिम्, एकावलीमिति यावत् । मुक्तागुणमिवेत्युक्तेः
प्रवाहस्यापि स्वच्छत्वं शिशिरत्वं धरणेः शोभाहेतुत्वं च प्रतीयते ।
स्थूलमध्येन्द्रनीलं स्थूलं मुक्त्याभ्योऽधिकसंस्थानं मध्ये नायकत्वेन
प्रत्युप्तं महानीलरत्वं यस्मिन् । अनेन हारयष्टिनिविष्टस्य तरलम-
हानीलस्य परभागलाभान्नयनहरत्वं ध्वन्यते । उत्प्रेक्षालालंकारः ॥
 
तामुत्तीर्य व्रज परिचितलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।
इन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥