This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
७१
 
र्भगवद्वर्णसाम्यस्यास्मिन्नुपलब्धेश्च लक्षणया सदृशे चोरशन्ब्दप्रयोगः ।

अथवा अभवद्वस्तुसंबन्धत्वेनोपमापरिकल्पिका निदर्शनेयम् । अथवा

नारायणीयं लावण्यसर्वस्वं त्वयि दृश्यते; तत्सर्वथा त्वया मुषितम् ;

न जानीमस्तत्र किंचिदवशिष्टं वा न वेति सोत्प्रासवचनम् । एत-

दिन्द्रनीलत्वोत्प्रेक्षानिदानम् । सिन्धोः नद्याः । पृथुमपि स्वभावतो

विस्तीर्णमपि । तनुं दूरदेशवर्तित्वात् प्रेक्षकाणां कृशम् । मुक्तागुण-

साम्यनिर्वाहकमेतत् । प्रवाहमिति । विस्तीर्णायाः पृथ्व्या हारेणापि

तदाकारानुगुणायामेन भवितव्यम्; अतोऽविच्छिन्नप्रसृतं स्रोतस्तदा-

त्मनोत्प्रेक्षितुं योग्यमेवेति भावः । गगनगतयः गगनगमनं येषां

वैमानिकविलासिनां, ते। नूनं प्रायेण । उत्प्रेक्षाद्योतकमेतत् । आ-
र्ण्

र्ज्
य आनम्य । अनेन कौतुकातिशययोग्यमेवेति द्योत्यते । एकं

द्वितीयसरविरहितम् । मुक्तागुणं अन्यरत्नासंकीर्णैः प्रशस्तैर्मोकिमौक्तिकैर्गु-

म्भितां हारयष्टिम्, एकावलीमिति यावत् । मुक्तागुणमिवेत्युक्तेः

प्रवाहस्यापि स्वच्छत्वं शिशिरत्वं धरणेः शोभाहेतुत्वं च प्रतीयते ।

स्थूलमध्येन्द्रनीलं स्थूलं मुक्त्याभ्योऽधिकसंस्थानं मध्ये नायकत्वेन

प्रत्युप्तं महानीलरत्वं यस्मिन् । अनेन हारयष्टिनिविष्टस्य तरलम-

हानीलस्य परभागलाभान्नयनहरत्वं ध्वन्यते । उत्प्रेक्षालात्रालंकारः ॥
 

 
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां

पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।

कु
न्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं

पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥