This page has not been fully proofread.

मेघसंदेशे
 
तीभिरवाप्तमेतद्रूपं जरामृतिरुजारहिता च लक्ष्मीः । इत्यादृतं सुर-
भयः परिपृच्छयमानास्ताभ्यः शशंसुरथ तत्त्वमुदारशीलाः ॥ यसे
वयं सुकृतिभिर्विधिना विशस्ताः पुण्यस्य तस्य फलमेतदवेत पुण्याः ।
अर्थ गिरामपुरुषाशयदूषितानामासेव्य को हि भुवने न भवेत्कृतार्थः ।
इति गिरममलां निशम्य तासामवनिचरः किल गोगणः स्पृहावान् ।
नरपतिमुपगम्य वाचमूचे सुरपितृमानवमाननैकदीक्षम् ॥ यजस्व राज-
न्नस्माभिः श्रेयोऽस्माकं भवेत्ततः । तवापि सुमहत्पुण्यं कीर्तिश्चाभ्यु-
दयेदिति ॥ अथ प्रीतो राजा पशुनिवहमालभ्य विधिना बहूनीजे
यज्ञान्बहुमतिपदं भूदिविषदाम्। विशस्तानां तस्यां मखभुवि पशूना-
मयुतशः सवन्ती सस्यन्दे क्षतजविसरैश्चर्मगलितैः ॥ यागे यथाविधि
कृते विबुधाः प्रसन्नास्तस्मै वरं सुकृतिने कृतिने वितेरुः । चर्मण्वतीति
तब कीर्तिरनन्तकीर्तेः शश्वत्पुनातु धरणीं सरिदात्मनेति ॥ धेनवो-
ऽपि गतिमापुरभीष्टां तेन शिष्टमहितेन विशस्ताः । रन्तिदेवनृपतिश्च
महीयानिन्द्रलोकमधुनाप्युपभुङ्क्ते ॥ इति । अनापद्वतिरलंकारः ॥
वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे
 
--
 
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्मवाहम् ।
मेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥
अथास्मिन्नवतीर्णे चर्मण्वत्याः कामपि दर्शनीयां भाविनीं दशा-
मुत्प्रेक्षमाण आइ - त्वय्यादातुमिति । शार्ङ्गिणः विष्णोः। वर्ण-
चोरे नीलिम्नोऽपहर्तरि । अन्वदीयद्रव्यस्यास्मिन्दर्शने चौर्यशङ्कोपपत्ते-