This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
तीभिरवाप्तमेतद्रूपं जरामृतिरुजारहिता च लक्ष्मीः । इत्यादृतं सुर-

भयः परिपृच्छ्यमानास्ताभ्यः शशंसुरथ तत्त्वमुदारशीलाः ॥ यसे
ज्ञे
वयं सुकृतिभिर्विधिना विशस्ताः पुण्यस्य तस्य फलमेतदवेत पुण्याः ।

अर्थे गिरामपुरुषाशयदूषितानामासेव्य को हि भुवने न भवेत्कृतार्थः ।

इति गिरममलां निशम्य तासामवनिचरः किल गोगणः स्पृहावान् ।

नरपतिमुपगम्य वाचमूचे सुरपितृमानवमाननैकदीक्षम् ॥ यजस्व राज-

न्नस्माभिः श्रेयोऽस्माकं भवेत्ततः । तवापि सुमहत्पुण्यं कीर्तिश्चाभ्यु-

दयेदिति ॥ अथ प्रीतो राजा पशुनिवहमालभ्य विधिना बहूनीजे

यज्ञान्बहुमतिपदं भूदिविषदाम्। विशस्तानां तस्यां मखभुवि पशूना-

मयुतशः स्रवन्ती सस्यन्दे क्षतजविसरैश्चर्मगलितैः ॥ यागे यथाविधि

कृते विबुधाः प्रसन्नास्तस्मै वरं सुकृतिने कृतिने वितेरुः । चर्मण्वतीति

तब कीर्तिरनन्तकीर्तेः शश्वत्पुनातु धरणीं सरिदात्मनेति ॥ धेनवो-

ऽपि गतिमापुरभीष्टां तेन शिष्टमहितेन विशस्ताः । रन्तिदेवनृपतिश्च

महीयानिन्द्रलोकमधुनाप्युपभुङ्क्ते ॥ इति । अनापद्वत्रापह्नुतिरलंकारः ॥

 
त्
वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोचौरे
 
--
 

तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
मे

प्रे
क्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-

रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥

 
अथास्मिन्नवतीर्णे चर्मण्वत्याः कामपि दर्शनीयां भाविनीं दशा-

मुत्प्रेक्षमाण आ - त्वय्यादातुमिति । शार्ङ्गिणः विष्णोः। वर्ण-

चोरे नीलिम्नोऽपहर्तरि । अन्वदीयद्रव्यस्यास्मिन्दर्शने चौर्यशङ्कोपपत्ते-