This page has not been fully proofread.

प्रथमाश्वासः ।
 
६९
 
मार्गो येन । सिद्धद्वंद्वैः सिद्धमिथुनैः । वीणिभिः विपञ्चीसहितैः । ब्रीह्या-
दित्वादिनिः। 'व्रीहिः शिखाष्टका माला पताका कर्मवर्मणी । मेखला
बडवा वीणा संज्ञा च्छद्मबलाकयोः' इति व्रीह्यादिगणः । जलेति । प्रथ-
मजलकणानां सुखसेव्यत्वेऽपि तन्त्रीणामाद्रींभावशङ्कितैरिति भावः ।
सुक्तमार्गः परिहृतागमनसरणिः । व्यालम्बेथाः गगनतलादवतरेः।
सुरभितनयालम्भजां सुरभिर्नाम गोकुलमाता दिव्यधेनुः, 'मध्यमाने
ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाभवत्पूर्व सुरभिः सुर-
पूजिता' इति श्रीविष्णुपुरणोक्तेः तत्पुत्रीणां गवामालम्भो यज्ञे
वधः, तेन जाताम्। मानयिष्यन् पूजयिष्यन् । अनेन जलपानतृष्णा-
भावेऽपि धार्मिकस्य राजर्षेः सत्कारार्थमपि तत्रावतरणीयमिति द्यो-
त्यते, 'धर्मः श्रुतो वा दृष्टो वा स्मृतो वा कथितोऽपि वा । अनुमो-
दितो वा राजेन्द्र पुनाति पुरुषं सदा ॥ इति महाभारतोक्तेः ।
स्रोतोमूर्त्या जलप्रवाहरूपेण । भुवीति, यावत् भूमौ स्वयं परिवर्तते,
तावत् स्वर्गवासहेतुत्वं द्योत्यते; 'यावत्कीर्तिर्मनुष्यस्य भूमौ भवति
भारत । तावत्स पुरुषष्याघ्रः स्वर्गलोके महीयते' इति स्मृतेः। परि-
णतां संभूताम् । रन्तिदेवस्य रन्तिदेवनाम्न आदिराजस्य । कीर्ति
सजनश्लाघनीयं यशःशरीरम् । अत्र महाभारतप्रसिद्धा कापि कथा-
नुस्मर्यते ; यथा— 'आसीत्पुरा नरपतिः किल रन्तिदेवः कीर्तिप्र-
सूनसुरभीकृतदिङ्मुखश्रीः । यो वर्णसंकरवतीमपि रत्नपुलैः क्षोणी-
मपालयदसंकरवर्णहृद्याम् ॥ राष्ट्रे च तस्य रमणीयगुणाम्बुराशेर्गावः
कदाचिदटवीं गहनां प्रविष्टाः । दृष्टा श्रिया परमया ज्वलिता
चुधेनूः पप्रच्छुरच्छकनकच्छविमङ्गलाङ्गीः ॥ सख्यः कथं नु भव-