This page has been fully proofread once and needs a second look.

६८.
 
मेघसंदेशे
 
पात इति भावः । कुवलयदलक्षेपि विकसितारुणदलकेसरपरिवेष-

भासुरविकसितेन्दीवरानुकारि, अथवा स्वधारणदशायां पूर्वावस्थिता-

तंसकुलयनिरासि । कर्णे श्रवणशिखरे । करोति निदधाति ।

धौतापाङ्गं वाल्लभ्यातिरेकादत्यन्तसविधसंचारिणः स्वतो धवलमपाङ्गं

मृगाङ्ककिरणवारिघाधाराभिर्धावल्योद्दीपनात् क्षालितं यस्य । पावकेः

हुतवहसुतस्य, तन्मुखसंभृतत्वात् । पश्चात् पुष्पाभिषेकानन्तरम् ।

अद्रिग्रहणगुरुभिः देवगिरिगुहाप्रबेवेशप्रभूतप्रतिध्वनिहलैः । नर्तयेथाः

त्वद्गर्जितश्रवणे प्रहर्षपरवशस्य तस्य नृत्तमवश्यंभावि, तदानीं तत्प्र-

योजकत्वान्नृत्ताचार्यत्वं तव भवतीत्यर्थः । अत्रोदात्तमलंकारः॥४४॥

 
आराध्यैनं शरवणभवं देवमुल्लङ्गिघिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
ब्

व्
यालम्बेवेथाः सुरभितनयालम्भजां मानयिष्य-

न्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥

 
अथ मयूरकेतनाभिषेकविनियुक्ततोयस्यास्य तदादानस्थलमुपदि-

शति — आराध्यैनमिति । एनं प्रस्तुतम् । एवमिति वा पाठः ।

उक्तप्रकारेण पूजयित्वा । शरवणभवं मेरुमेखलावस्थितकनकमयका-

शकाननप्रदेशे प्रसूतत्वात् । देवं दीव्यत्यर्थसामम्ग्र्यस्य परमेश्वर ए

संभवात् स एव देव इत्युच्यते; शिवमेव शरवणसंभूतं षडाननतया

परिणतम्, 'आत्मा वै' इति श्रुतेः, 'जायां पतिः संप्रविश्य सर्वेः

संजायते पुनः' इति स्मृतेश्च । ततश्च कृतकृत्योऽसीति ध्वन्यते। उल्ल-
द्वि

ड़्घि
ताध्वा तीर्णः अर्थाद्देवगिरेश्चर्मण्वत्याख्याया नद्याश्चान्तरालवर्ती