This page has not been fully proofread.

प्रथमाश्वासः ।
 
ब्देन पौनुरुक्त्यापत्तेः । वाइयेत् गच्छेत् ; 'निशालु भास्वत्कलनूपु-
राणां यः संचरोऽभूद भिसारिकाणाम्। ज्वलन्मुखोल्काविचितामिषाभिः
स वाह्यते राजपथः शिवाभिः' इत्यत्र वाह्यत इतिवत् । अध्वशेषं
मार्गस्यावशिष्टमेकदेशम् । शेषशब्देनोपयुक्तेतरस्याभिधानात् तस्य चा-
र्यान्न्यूनत्वसिद्धेर्लक्षितभूयिष्ठत्वान्मार्गस्य कियानैव शेषः, अतो लाघ-
वात्सौकर्येण न तन्द्रालुत्वावकाश इति प्रोत्साहनम् । प्रसिद्धसुजनसौहृ-
दस्वभावोद्भावनेनापि प्रोत्साहयति; अथवा अभिरुचितदेशादिदर्श-
ने कथमविलम्बितनिर्गम इति चेत्तत्राह - मन्दायन्ते अपटुवदाच-
रन्ति, उदासत इति यावत् । 'मूढात्मापटुनिर्भाग्या मन्दाः' इति
वैजयन्ती । खलु: अनुनये । 'निषेधवाक्यालंकारे शीप्सानुनयोः खलु'
इति वैजयन्ती । सुहृदां अशठहृदयानां मित्राणाम् । अभ्युपेतार्थ-
कृत्याः एवं करिष्यामीति प्रतिश्रुतप्रयोजनानुष्ठानाः ; 'सुहृदथै प्रति-
श्रुत्य यश्च पश्चादकुर्वताम् । तेन पापेन लिप्येयं यद्यहं नागमे पुनः ॥'
इति महाभारते महापातकत्वोक्तेः, दधीचादीनां तथानुष्टानाच्चेति
भावः । अत्रार्थान्तरन्यासोऽलंकारः ॥ ३८ ॥
 
तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
मालेयास्रं कमलवदनात्सोऽपि हतु नलिन्याः
 
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥
अथ प्रतिष्ठमानस्यास्य पथिकमपि प्रमादं निषेधति – तस्मिन्निति ।
तस्मिन् काले सूर्यदर्शनस्य प्रस्तावात् प्रभात इति लभ्यते। ' ज्ञातेऽ-