This page has not been fully proofread.

५८
 
मेघसंदेशे
 
क्लबत्वयोरतिवैधर्म्यादघटमानत्वमिति विषमालंकारः ॥ ३७ ॥
तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
 
रात्रिं नीत्वा चिरविलसनात्खिन्नविद्युत्कलत्रः ।
सूर्ये दृष्टे पुनरपि भवान्वाइयेदभ्वशेषं
 
मन्दायन्ते न खलु सुहृदामग्र्युपेतार्थकृत्याः ॥ / भ्यु
अथानुभूतोज्जयिनीरसचरितार्थस्यास्यानन्तरकरणीयमाह- ता-
मिति । तां या परमेश्वरसेवायै प्रतिपालिता नीतभूयिष्ठा च ताम् ।
कस्यांचिदिति, सर्वत्र वाससौख्यं द्योतयति । भवनवलभौ गृहविट-
ङ्किकायाम् । अथवा भवनकूटेषु । 'कूटाकारं तु वलभिः' इति
वैजयन्तीः । सुप्तपारावतायां सुखसुप्तानां कलरवाणामनुपमर्देनेत्यर्थः ।
अथवा तत्सवर्णतया कैश्चिदप्यपरिज्ञात इति । रात्रि नीत्वा न पुनः
खेदं नीत्वा, खेदनयनस्य पूर्वमेवोक्तत्वात्; रात्रिनयनमेव तदानीं
तवापेक्षितमिति भावः । चिरविलसनात् मार्गप्रदर्शनसंरम्भेण चिर-
कालपरिस्फुरणात् । खिन्नविद्युत्कलत्रः परिश्रान्ता विद्युद्रूपा भार्या यस्य;
भवतः श्रमाभावेऽपि तदर्थमपि क्वचिद्विश्रमो युक्त इति भावः ।
सूर्ये दृष्ट इति, न त्वरुणोदयमात्रे; अनेन तरुणकिरणकचलिततमसि
गगनसरणिमशिशिरमसि समुपसरति सति दिवसमुखविततललित-
विविधचरितमधिकरुचिरमवनिपनगरं तदतिकुतुकमनुभूयैव गन्तव्य -
मिति द्योत्यते । पुनरपि उज्जयिनीमहाकालदर्शनोत्सवनिवृत्तोऽपीति,
पुनःशब्दो व्यावृत्तौ । 'पुनरप्रथमे प्रभे व्यावृत्ताववधारणे' इति
बैजयन्ती । प्रस्तुतस्य मार्गस्य भूयोऽपि गमनमित्यर्थो न घटते, शेषश-