This page has not been fully proofread.

प्रथमाश्वासः ।
 
सौदामन्या कनकनिकषस्निग्धया दर्शयोवीं
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विलवास्ताः ॥
 
अथ संध्यावसाने निवृत्तनिर्वृत्तोत्सवस्य गौरीपतेः सेवाया अस-
मयत्वादनौचित्यान्महाकालतो निर्गतस्यास्य ललितं व्यापारान्तरं
विदधाति - गच्छन्तीनामिति । गच्छन्तीनां न तु नीयमानानाम् ।
अनेन सद्दायराहित्यं ध्वनितम् । रमणवसतिं प्रियतममन्दिरमिति,
स्मरशरबलात्कारेणैकाकिनीनां तिमिरमविगणय्यापि गमनोद्योगः
शोभत इति भावः । तत्ल उज्जयिन्याम् । नक्तं रात्रौ इति, प्रिय
इदानीमैष्यतीति प्रत्याशया कंचित्कालं प्रतीक्ष्य तदनागमनं निश्चित्य
प्रौढप्रदोषे निर्गमं व्यञ्जयति । रुद्धालोके निड्डुतनिम्नोन्नतादिदर्शने ।
नरपतिपये राजवीय्याम् । सूचिभेद्यैः सूचिः शस्त्रविशेषस्तीक्ष्णाग्रः,
तया मेत्तुं योग्यैः। अनेन बहुलत्वातिशय उक्तः । सौदामन्या
विद्युता । कनकनिकष: हेमनिकषणरेखा तद्वत् स्निग्धया, साहचर्यात्
कपिलया च, दर्शनमात्रोपयुक्तया न तु नयनप्रतिघातिन्येत्यर्थः ।
तत्क्षणे च लोचनचाकित्यस्यावश्यंभावात् 'विद्युद्दामस्फुरणचकितैः '
इत्युक्तमनुसंहितम् । तोयोत्सर्गो वर्षणम्, तदर्थेन गर्जितेन, अथवा
तोयोत्सर्गेण स्वनितेन च, वाचालः । मा भूः । कुतः १ विलबास्ताः ।
तच्छन्दः प्रसिद्धौ, सौकुमार्यादिगुणविशिष्टा योषितः परामृशति ।
विक्लत्राः अधीराः । यतो गम्भीरभीषणे तव गर्जिते जृम्भमाणे ससं-
भ्रमपरिरम्भोचिते दयितजने चासन्निहिते तासामतिसुकुमारीणाम-
चिन्तनीयापि कापि दशा संभाव्यत इति भावः । अत्र मुखरत्ववि-