This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
सौदामन्या कनकनिकषस्निग्धया दर्शयोवीं
र्वी
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥
 

 
अथ संध्यावसाने निवृत्तनिर्वृत्तोत्सवस्य गौरीपतेः सेवाया अस-

मयत्वादनौचित्यान्महाकालतो निर्गतस्यास्य ललितं व्यापारान्तरं

विदधाति -- गच्छन्तीनामिति । गच्छन्तीनां न तु नीयमानानाम् ।

अनेन सद्दाहायराहित्यं ध्वनितम् । रमणवसतिं प्रियतममन्दिरमिति,

स्मरशरबलात्कारेणैकाकिनीनां तिमिरमविगणय्यापि गमनोद्योगः

शोभत इति भावः । तत् उज्जयिन्याम् । नक्तं रात्रौ इति, प्रिय

इदानीमैमेष्यतीति प्रत्याशया कंचित्कालं प्रतीक्ष्य तदनागमनं निश्चित्य

प्रौढप्रदोषे निर्गमं व्यञ्जयति । रुद्धालोके निड्डुह्नुतनिम्नोन्नतादिदर्शने ।

नरपतिपयेथे राजवीय्थ्याम् । सूचिभेद्यैः सूचिः शस्त्रविशेषस्तीक्ष्णाग्रः,
तया मे

तया भे
त्तुं योग्यैः। अनेन बहुलत्वातिशय उक्तः । सौदामन्या

विद्युता । कनकनिकष: हेमनिकषणरेखा तद्वत् स्निग्धया, साहचर्यात्

कपिलया च, दर्शनमात्रोपयुक्तया न तु नयनप्रतिघातिन्येत्यर्थः ।

तत्क्षणे च लोचनचाकित्यस्यावश्यंभावात् 'विद्युद्दामस्फुरणचकितैः '

इत्युक्तमनुसंहितम् । तोयोत्सर्गो वर्षणम्, तदर्थेन गर्जितेन, अथवा

तोयोत्सर्गेण स्नितेन च, वाचालः । मा भूः । कुतः १ वि? विक्बावास्ताः ।

तच्छन्दः प्रसिद्धौ, सौकुमार्यादिगुणविशिष्टा योषितः परामृशति ।

विक्लत्राःबाः अधीराः । यतो गम्भीरभीषणे तव गर्जिते जृम्भमाणे ससं-

भ्रमपरिरम्भोचिते दयितजने चासन्निहिते तासामतिसुकुमारीणाम-

चिन्तनीयापि कापि दशा संभाव्यत इति भावः । अत्र मुखरत्ववि-