This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
वा गजाजिनालम्बि दुकूलधारि वा। कपालि वा स्यादथवेन्दुशेखरं न

विश्वमूर्तेरबघावधार्यते वपुः ॥' इति क्वचिदप्यैकान्तिकरसस्य दूरोत्सार
-
णात् । शान्तोद्वेगः प्रचण्डताण्डवोद्दण्डभुजतरुषण्डस्य खण्डपरशो-

र्जगदण्डखण्डनक्षमेषु मण्डलभ्रमणसंभ्रमेषु धैर्यावलम्बेन नियन्त्रित
-
भयविकारः । स्तिमितनयनं कामचारिणो विषयरसिकस्यास्य कथमी-

दृशी भक्तिरुत्पन्नेति विस्मयविकसितनिभृतनयनकुवलयम् । भवान्या

परमेश्वरस्य निरतिशयैश्वर्यसर्वस्वभूतया शरीरार्धस्वामिन्या देव्या पार्व-

त्या; तद्दर्शनेऽपि न भवानुग्रहफलसिद्धौ व्यभिचारः, शिवस्यापि भ
-
क्तानुग्रहकरणे तन्मुखप्रेक्षित्वादिति भावः; 'यथा शिवस्तथा देवी

यथा देवी तथा शिवः । ना॒नानयोरन्तरं विद्याञ्च्चन्द्रचन्द्रिकयोरिव ॥

इति वायूक्तेः, 'परो हि शक्तिरहितः शक्तः कर्तुं न किंचन । शक्क-
त-
स्तु परमेशो हि शक्त्या युक्तो यदा भवेत् ॥' इत्यागमाच्च । दृष्टभ-

क्तिः प्रत्यक्षीकृतभक्तिकार्यः, न तु श्रुतभक्तिः । अनेन सद्य एव फल-

प्राप्तिर्भाविनीति द्योत्यते; 'भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि

पुरः फलानि इत्युक्तत्वात् । अत्र सदृशानुभवाद्वस्त्वन्तरस्मृतिलक्षणं

स्मरणमलंकारः ; यथा- 'बैईयैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो

युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागं परान्दारयन् । तेषां दुःसह.
-
कामदेवदहनप्रोद्भूतनेत्रानलज्वालालीभरभासुरे स्मररिपा
वस्तं गत
कौतुकम् ' इत्यत्र ॥ ३६ ॥
 

 
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
 

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।