This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
तदुपगमे सुखं भविष्यतीत्याह - धूतोद्यानमिति । गन्धवतीति

काचिन्नदी । तोयक्रीडाविरतयुवतिस्नानतिक्तैः चिरं जले विहृत्य ततो

निवृत्तानां तरुणीनां स्नानेन; स्नानमिति स्नानोपकरणभूतगन्धद्रव्यो-

पलक्षणम् । 'स्नानीयेऽभिषवे स्नानम्' इति वैजयन्ती । तेन सु-

रभिभिः । अत्र गन्धवत्या परिभोगे इन्दीवरपरागगन्धसंपर्कमात्रम्,

युवतिजनसंश्लेषे तु स्पृहणीयपरिमलविशिष्टत्वं च मरुत इति गन्ध-

शब्दतिक्तशब्दाभ्यां गन्धवत्या युवतीनां व्यतिरेको ध्वन्यते । तद्दर्श-

नाच्च चमत्कारेण मत्सरेण वा सहृदयतया कामुकान्तरत्वेन वा तरलि

तमुद्यानं यत्र । अनेन विशिष्टनायिकान्तरपरिरम्भोपलम्भनिर्वृतस्य

मरुतो यत्किंचित्कारितालक्षणो मदो व्यज्यते । अत्र च पूर्वे 'स त्वयै-

वोपपाद्यः' इति जलमोक्षणस्योकेरिदानीं शिप्रागन्धवत्योः प्रसङ्गाच

उभयोर्यथारुचि जलपानं त्वयान्यतरस्यां विधेयमित्युक्तं वेदितव्यम् ।

अत्र स्मरणमुदात्तं चालंकारः ॥ ३३ ॥
 

 
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।.

कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया-

मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥
 
-
 

 
अथ देवदेवस्य सेवासमयमुपदिशन्, सेवाप्रकारमाह - अप्यन्य-

स्मिन्निति । अन्यस्मिन् काले पूर्वाह्लानादौ । जलधरेति । पूर्वे जलपानस्य

सूचितत्वात् जलधरेत्यामन्त्रणम् ; ननु जलधरस्त्वम्, अतोऽपेक्षितस्थ-

लेषु वर्षणेन त्वया कालविनोदः कर्तुं शक्यः; चिरावस्थानचोद्यस्यापि