This page has been fully proofread once and needs a second look.

विहारवत्सलस्य वत्सेशितुरुदयनस्यावन्तिनगरनाथेन महासेनेन मा-
यया स्वविषयमुपनीय चारके निगलितस्य यौगन्धरायणाख्यसचि
वमुख्यप्रयुक्तनिरपायनयोपायव्यक्तीकृतशक्तित्रयस्य वासवदत्ताभि-
धानेन दुहितृरत्नेन सह महासेनस्य कीर्तिमपहृत्य स्वविषयप्राप्तिल-
क्षणा या कथा, तस्यां विदग्धाः ग्रामेषु वयः परिणताः पुरुषा
येषु । अनेन रससुधोत्स्राविणो वत्सराजचरितस्य तन्मुखेन सतता-
स्वादनाज्जनपदजनस्यापि रसैकशरणत्वमुक्तम् । पूर्वोद्दिष्टां वक्रः
पन्थास्तव भवतु चेत्यादिना पूर्वमुपदिष्टाम् । श्रीविशालां विशाले-
त्युज्जयिन्याः संज्ञान्तरम् । 'विशालोज्जयिनी समे' इत्यमरः । तस्या
भुक्तिमुक्तिक्षेत्रत्वात्पूजायां श्रीशब्दप्रयोगः। विशालाम् अमितचतुरङ्ग-
बलजलधिसांनिध्येऽप्यसंकटविशिखामुखाम् । अथवा श्रिया धनधा-
न्यादिलक्षणया लक्ष्म्या विस्तृताम्, विशालां नाम्ना । विशालत्वेनोत्प्रे-
क्षते-- स्वल्पीभूत इति । सुचरितम् अश्वमेधादिकर्मनिष्पाद्यं पुण्यजातं
तस्य फलं विशिष्टभोगसाधनसंपत्तिः तस्मिन्, भोगेन क्षीणप्राये ।
स्वर्गिणां कर्मदेवानाम् । गां गतानां भूमिं पुनः प्राप्तानाम् 'क्षीणे
पुण्ये मर्त्यलोकं विशन्ति' इति स्मृतेः । शेषैः फलदेभ्योऽन्यैः । 'अथ
शेषस्त्रिष्वन्यस्मिन्नुपयुक्ततः' इति वैजयन्ती । 'ताः पिबन्ति मदा-
युक्ता जलदादिषु ये स्थिताः । वर्षे तु ते जनपदाः स्वर्गादभ्येत्य मे-
दिनीम् ॥' इति श्रीविष्णुपुराणे, 'प्राप्य पुण्यकृतां लोकानुषित्वा
शाश्वतीः समाः । शुचिनां श्रीमतां गेहे योगभ्रष्टो विजायते ॥' इति
भगवद्वचने च पुण्यशेषज्ञापनात् । कृतं उपस्थापितम् । खण्डम्
एकदेशम्, 'वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः' इत्युक्तेर्भूमि-