This page has not been fully proofread.

प्रथमांश्वासः ।
 
४५
 
तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च वि-
मोचयन्ती शाखासु वल्कुलमसक्तमपि द्रुमाणाम् ॥' इति । विहगभ्रे-
णिकाञ्चीगुणध्वननादिरत्र विभ्रमः । रूपकानुगृहीता समासोचिरलं-
कारः ॥ २८ ॥
 
वेणीभूतमतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती.
कार्ये येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
अथ गृहीतसलिलस्य व्ययस्थलं वचोवैचित्र्या सूचयति-
वेणीति । त्रिधा पञ्चधा वा विभज्य दोराकारेण प्रथितः केशक-
लापो वेणी । सलिलस्य प्रतनुत्कात् वेणीत्वोपपत्तिः । 'वेणी तु केश-
बन्धे जलस्रुतौ' इति वैजयन्ती । वेणीधारणं च विरहिणीनां प्रति-
दम् । तां निर्विन्ध्याम् । सिन्धुरिति नाम्ना प्रसिद्धा कापि नदी ।
पाण्डुच्छाया धवलशोभा । तत्त्वं दयितवियोगे तद्दर्शनोत्कण्ठिताया
भवति; यथा रत्नावल्याम् – 'उद्दामोत्कलिकां विपाण्डुररुचं प्रार-
ब्घजृम्भां क्षणादायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्या-
नलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युतिमुखं
देव्याः करिष्याम्यहम् ॥' इत्यत्र विपाण्डररुचमिति । तटरुहतरुभ्रं-
शिभिः तीरजातेभ्यस्तरुभ्यो विगलनशीलैः । जीर्णपर्णैः विपाक-
पाण्डुभिः पत्रैः । सौभाग्यं रमणीयवल्लभत्वम् । सुभगेति । यः सर्व-
स्यापि सुभगः, तस्मिंस्त्वयि तस्याः प्रार्थना शोभत एवेति भावः ।
 
-
 

 
-